संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ केषु मासेषु दोषत्रयप्रकोपः ॥

॥ अथ केषु मासेषु दोषत्रयप्रकोपः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


मार्गे पौषे तथा माघे आषाढे कार्तिके मासे वैशाखज्येष्ठयोर्ध्रुवम्‌ । सर्वशास्त्रविचारज्ञैपित्तं राजा प्रकीर्तितः ॥२॥
फाल्गुने चैत्रमासे च जन्तुपीडाकरो मतः । शीतलाम्बुसमुद्भूतः श्लेष्मा राजा प्रकीर्तितः ॥३॥
इति केषु मासेषु दोषत्रयप्रकोपः ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP