संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ चन्दनम्‌ ॥

॥ अथ चन्दनम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


स्वादे तिक्तं कषे पीतं छेदे रक्तं तनौ सितम्‌ ।
ग्रन्थिकोटरसंयुक्तं चन्दनं श्रेष्ठमुच्यते ॥१॥
चन्दनं शीतलं रूक्षं तिक्तमाल्हादनं लघु ।
हृद्यं वर्ण्यं विषश्लेष्मतृष्णापित्तास्रदाहजित्‌ ॥२॥
कालीयकं रक्तगुणं विशेषाद्रोगनाशनम्‌ ।
कृष्णागुरूष्णं कर्णाक्षिरोगनुच्छीतलं लघु ॥३॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP