संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पृथुकादयः ॥

॥ अथ पृथुकादयः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


पृथुका गुरवो बल्याः श्लेष्मला वातनाशनाः ।
दुर्जराः शुक्ररुचिदा आमविष्टम्भकारिणः ॥१॥
लाजा लघुतराः शीता बल्याः पित्तकफच्छिदः ।
वम्यतीसारदाहास्रमेदोमेहतॄषापहाः ॥२॥
शिम्बीधान्यैरर्धपक्कैः सुभृष्टैर्होलका मताः ।
होलकाल्पानिला मेदःकफदाश्च स्वभावतः ॥३॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP