संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ दोषत्रयलक्षणानि ॥

॥ अथ दोषत्रयलक्षणानि ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


पारुष्यसंकोचनतोदशूलश्यावत्वमङ्गव्यथचेष्टभावान्‌ । सुप्तत्वशीतत्वस्वरत्वशोषान्‌ कर्माणि वायोः प्रवदन्ति तज्ञ्ज्ञाः ॥१॥
परिश्रमस्वेदविदाहरागवैगन्ध्यसंक्लेदविपाककोष्ठाः । प्रलापमूर्च्छाभ्रमपित्तदाहाः पित्तस्य कर्माणि वदन्ति तज्ञ्ज्ञाः ॥२॥
श्वेतत्वशीतत्वगुरुत्वकण्डुस्नेहोपदेहस्तिमितत्वलेपान्‌‍ । उत्सेधसंक्लेदचिरक्रियां च कफस्य कर्माणि वदन्ति तज्ञ्ज्ञाः ॥३॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP