संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ हेमन्ते हिताहितमाह ॥

॥ अथ हेमन्ते हिताहितमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


प्रातर्भोजनमम्लपिष्टालवणानभ्यङ्गघर्मश्र्रमान्‌ गोधूमैक्षवशालिमाषपिशितं पिष्टं नवान्नं तिलान्‌ ।
कस्तूरीं वरकुङ्कुमागुरुयुतामुष्णाम्बु शौचेऽनलं स्निग्धं स्त्रीस्वसुखं गुरूष्णवसनं सेवेत हेमन्तके ॥१॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP