संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ विशिष्टगुणाः ॥

॥ अथ विशिष्टगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


क्षये माक्षिकमुद्दिष्टं भ्रामरं रक्तपित्तनुत्‌ ।
क्षौद्रं मेहहरं प्राहुर्व्रणे पौतिकमुत्तमम्‌ ॥१॥
छात्रं सर्वत्र शस्तं स्यादार्घ्यं चक्षुष्यमुत्तमम्‌ ।
औद्दालकं कुष्ठहरं रुचिकृद्दालमीरितम्‌ ॥२॥
एते विशिष्टाः कथिता मधुनो मुनिभिर्गुणाः ।
प्रस्थं च मधुनः क्षीरं गवां च कुडवद्वयम्‌ ॥३॥
निशाभयारजो दद्यात्प्रत्येकं च पलं पलम्‌ ।
मध्वावसानं विपचेन्मधुपाके त्वयं विधिः ॥४॥
इति मधुगुणाः ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP