संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ पिष्टभक्ष्यजनितगुणाः ॥

॥ अथ पिष्टभक्ष्यजनितगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


घृतपाचितभक्ष्यास्तु बल्याः पित्तानिलापहाः ।
तैलजा दृक्समीरघ्ना उष्णाः पित्तास्रदूषणाः ॥१॥
दुग्धालोडितगोधूमशालिपिष्टादिनिर्मिताः ।
वातपित्तहरा भक्ष्या हृद्याः शुक्रबलप्रदाः ॥२॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP