संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वसन्ते हिताहितमाह ॥

॥ अथ वसन्ते हिताहितमाह ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


वान्तिं नस्यमथाभयां च मधुना व्यायाममुद्वर्तनं संसेवेत मधौ कफघ्नकवलं मांसं तथा जाङ्गलम्‌ ।
गोधूमान्बहुभेदशालिसहित्तान्मुद्रान्यवान्षष्टिकान्लेपं चन्दनकुङ्कुमागुरुकृतं रूक्षं कटूष्णं लघु ॥१॥
मिष्टमम्लं दधि स्निग्धं दिवा स्वप्नं च दुर्जरम्‌ ।
अवश्यायमपि प्राज्ञो वसन्ते परिवर्जयेत्‌ ॥२॥

N/A

References : N/A
Last Updated : December 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP