संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथातश्छर्दिनिदानं व्याख्यास्याम: ॥

॥ अथातश्छर्दिनिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथातश्छर्दिनिदानं व्याख्यास्याम: ॥
दुष्टैर्दोषै: पृथक्‍ सर्वैर्बीभत्सालोकनादिभि: । छर्दय: पञ्च विज्ञेयास्तासां लक्षणमुच्यते ॥१॥

॥ तासां सम्प्राप्तिमाह ॥
अतिद्रवैरतिस्निग्धैरत्दृद्यैर्लवणैरपि । अकाले चातिमात्रैश्च तथा सात्म्यैश्च भोजनै: ॥१॥
श्रमाद्भयात्तथोद्वेगादजीर्णात्कृमिदोषत: । नार्याश्चापसन्नसत्वायास्तथातिद्रुतमश्नत: ॥२॥
बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशतो बलात्‍ । छादयत्याननं वेगैरर्दयत्यड्गभञ्जनै: ॥ निरुच्यते छर्दिरिति दोषो वक्रं प्रधावति ॥३॥

॥ अथ तस्या: पूर्वरुपमाह ॥
हृल्लासोद्गाररोधौ च प्रसेको लवणस्ततु: । द्वेषोऽन्नपाने च भृशं वमीनां पूर्वलक्षणम्‍ ॥१॥

॥ अथ वातजामाह ॥
त्दृपार्श्वपीडामुखशोषशीर्षनाभ्यर्तिकासस्वरभेदतोदै: । उद्गारशब्दं प्रबलं सफेनं विच्छिन्नकृष्णं तनुकं कषायम्‍ ॥१॥
कृच्छ्रेण चाल्यं महता च वेगेनार्तोऽनिलाच्छर्दयतीह दु:खम्‍ ॥२॥

॥ अथ पित्तजामाह ॥
मूर्च्छापिपासामुखशोषमूर्धताल्वक्षिसन्तापमोभ्रमार्त: । पीतं भृशोष्णं हरितं अ तिक्तं धूम्रं च पित्तेन वमेत्सदाहम्‍ ॥१॥

॥ अथ कफजामाह ॥
तन्द्रास्यमाधुर्यकफप्रसेकसन्तोषनिद्रारुचिगौरवार्त: । स्निग्धं घनं स्वादु कफाद्विशुद्धं सरोमहर्षोऽल्परुजं वमेत्तु ॥१॥

॥ अथ त्रिदोषजामाह ॥
शूलाविपाकारुचिदाहतृष्णाश्वासप्रमोहप्रबलप्रसक्तम्‍ । छर्दिस्त्रिदोषाल्लवणाम्लनीलसान्द्रोष्णरक्तं वमतां नृणां स्यात्‍ ॥१॥
असाध्यामाह । विट्‍स्वेदमूत्राम्बुवहानि वायु: स्त्रोतांसि संरुध्य यदोर्ध्वमेति । उत्पन्नदोषस्य समाचितं तं दोषं समुद्रूयं नरस्य कोष्ठात्‍ ॥१॥
प्रच्छर्दयेद्दुष्टमिहातिवेगात्तयार्दितश्चाशु विनाशमेति ॥२॥

॥ अथागन्तुजामाह ॥
बीभत्सजा तां च विभावयेच्च दोषान्वयेनैव यथोक्तमादौ ॥१॥

॥ अथ कृमिजाया विशेषलक्षणमाह ॥
शूलत्दृल्लासबहुला कृमिजा च विशेषत: । कृमिह्रुद्रोगतुल्येन लक्षणेन च लक्षिता ॥१॥

॥ अथ साध्यामसाध्यां चाह ॥
क्षीणस्य या छर्दिरतिप्रसक्ता सोपद्रवा शोणितपूययुक्ता । सचन्द्रकां तां प्रवदेदसाभ्यां साध्यां चिकित्सेन्निरुपद्रवां च ॥१॥

॥ अथ तस्या उपद्रवानाह ॥
कास: श्वासो ज्वरो हिक्का तृष्णा वैचित्त्यमेव च । हृद्रोगस्तमकश्चैव ज्ञेयाश्छर्देरुपद्रवा: ॥१॥ इति छर्दिनिदानम्‍ ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP