संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ कासनिदानम् ॥

॥ अथ कासनिदानम् ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ कासनिदानम्‍ ॥
धूमोपघाताद्रजसस्तथैव व्यायामरुक्षान्ननिषेवणाच । विमार्गगत्वादब्रुतभोजनाच्च । वेगारोधात्क्षवथोस्तथैव ॥१॥

॥ तस्य सम्माप्राप्तिमाह ॥
प्राणौ ह्युदानानुगत: प्रदुष्ट सम्भिन्नकांस्यस्वनतुल्यघोष: । निरोति वक्त्रातसह सदोषो मनीषिभि: कास इति प्रदिष्ट: ॥१॥

॥ अथ तस्य संख्यामाह ॥
पच्च कासा: स्मृता वातपित्तश्लेष्मक्षवक्षयै: । क्षयायोपेक्षिता: सर्वे बलिनोश्वोत्तरोत्तरम‍ ॥१॥
पूर्वरुपं भवेत्तेषां शूकपूर्णगलास्यता । कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ॥२॥

॥ अथ वातिकमाह ॥
त्दृच्छड्खमूर्धोदरपार्श्वशूली क्षामानन: क्षीणबलस्वरौजा: । प्रसक्तवेगस्तु समीरणेन भिन्नस्वर: कासति शुष्कमेव ॥१॥

॥ अथ पैत्तिकमाह ॥
उरोदिदाहज्वरवक्त्रशोषैरभर्दितस्तिक्तमुखस्तृषार्त: । पित्तेन पित्तानि वमेत्कटूनि कासेत्सपाण्डु: परिदद्यमान: ॥१॥

॥ अथ कफजमाह ॥
प्रलिप्यमानेन मुखेन सीदञूशिरोरुगार्त: कफपूर्णदेह: । अभक्तरुग्गौरवकण्डुयुक्त: कासेदृशं सान्द्रकफ: कफेन ॥१॥

॥ अथ क्षतकासमाह ॥
अतिव्यवायभाराघ्वयुद्धाश्वगजनिग्रहै: । रुक्षस्योर:क्षतं वायुर्गृहीत्वा कासमावहेत्‍ ॥८॥

॥ अथ तेनैते उपद्रवा: ॥
स पूर्व कासते शुष्कं तत: ष्ठीवेत्स शोणितम्‍ । कण्ठेन रुजतात्यर्थं विभग्नेनैव चोरसा ॥१॥
सूचिभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना । दु:खस्पर्शेन शूलेन भेदपीडाभितापिना ॥२॥
पर्वभेदज्वरश्वासतृष्णावैस्वर्यपीडित: । पारावत इवाकूजेत्कासवेगात्क्षतोद्भवात्‍ ॥३॥

॥ अथ क्षयजमाह ॥
विषमासात्म्यज्यातिव्यवायाद्वेगनिग्रहात्‍ । घृणिनां शोचतां नृणां व्यापन्नेऽग्रौ त्रयो मला: ॥ कुपिता: क्षयजं कासं कुर्युर्देहक्षयप्रदम ॥१॥

॥ अथास्योपद्रवानाह ॥
स गात्रशूलज्वरदाहमोहान्‍ प्राणक्षयं चोपलभेत्‍ स कासी । शुष्कं स निष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम्‍ ॥ तं सर्वलिड्गंभृशदुश्चिकित्स्यं चिकित्सितज्ञा: क्षयजं वदन्ति ॥१॥

॥ अथ पुनरसाध्यत्वमाह ॥
नवौ कदाचित्सिध्येतामपि पादगुणान्वितौ । स्थविराणां जरा कास: सर्वो याप्य: प्रकीर्तित: ॥१॥
निष्ठीवञ‍श्वासकासार्तो न जीवते हतस्वर: । कासाच्व्छासक्षयच्छर्दिस्वरसाददयो गदा: ॥ भवन्त्युपेक्षया यस्मात्तस्मात्तं त्वरया जयेत्‍ ॥२॥ इति कासनिदानम्‍ ॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP