संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ वातरोगनिदानं व्याख्यास्याम: ॥

॥ अथ वातरोगनिदानं व्याख्यास्याम: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथ वातरोगनिदानं व्याख्यास्याम: ॥
पित्तं पडु कफ: पडु: पडवो मलधातव: । वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत्‍ ॥१॥
॥ अथ सम्प्राप्तिपूर्वकनिदानमाह ॥
शक्त्यानुप्रासशक्त्याथ ज्वरादौ प्रतिपद्यते । सर्वव्याधिनिदानं वा वातव्याधिनिरुपणम्‍ ॥१॥
रुक्षशीताल्पलघ्वन्नव्यवायातिप्रजागैरे:। विषमादुपचाराच्च दोषासृक्‍स्त्रावणादपि ॥२॥
लड्‍घनलवनात्यध्वव्यायामातिविचेष्टितै: । धातूनां संक्षयाच्चिन्ताशोकरोगातिकर्षणात्‍ ॥३॥
वेगसन्धारणादामादभिघातादभोजनात्‍ । मर्मघाताद्‍गजोष्ट्राश्वशीघ्रयानापसर्पणात्‍ ॥४॥
एतै: कारणैर्व्याधीन्‍ करोतीत्याह ॥ देहे स्रोतांसि रिक्तानि पूरयित्वानिलो बली । करोति विविधान्व्याधीन्सर्वाडै काडसंश्रयान् ॥ अव्यक्तं लक्षणं तेषां पूर्व्रुपमिंद स्मृतम्‍ ॥५॥
॥अथ तदेव व्यक्तरुपमाह ॥
आत्मरुपं तु तव्द्यक्तमपाये लघुता पुन:। सकोच: पर्वणां स्तम्भो भडोऽस्थ्नां पवर्णामपि॥ लोमहर्ष: प्रलपश्च पाणिपृष्ठशिरोग्रह: ॥१॥
खाज्ज्यं पाडुल्यकुब्जत्वं शोषोऽडानामनिद्रता । गर्भशुक्ररजोनाश: स्पन्दनं गात्रसुप्तता ॥२॥
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम्‍ । भेदस्तोदार्तिराक्षेपो मोहश्चायास एव च ॥३॥
एवंविधानि रुपाणि करोति कुपितोऽनिल:। हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत्‍ ॥४॥
॥ अथ स्थानविशेषमाह ॥
वायुरामाशये क्रुध्दश्छर्द्यादीन्‍ कुरुते सदा । तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसो:॥ वर्ध्मत्दृद्रोगगुल्मार्श: पार्श्वशूलं च मारुते ॥१॥
॥ अथ सर्वाडकुपितलक्षणमाह ॥
सर्वाडकुपिते वाते गात्रस्फुरणभज्जनम्‍ । वेदनाभि: परीतस्य स्फुटन्तीवास्य स न्धय: ॥१॥
॥ अथ पक्काशयकुपितस्य लक्षणमाह ॥
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्करा:। जड्‍घोरुत्रिकपार्श्वेषु रुक्‍ शोफश्च गुदस्थिते ॥१॥
॥ अथामाशयकुपितमाह ॥
रुक्‍ पार्श्वोदरत्दृन्नाभौ तृष्णोद्रारविषूचिका:। कास: कण्ठास्यशोषश्च च्छर्दिश्चामाशये स्थिते ॥१॥
॥ अथ पक्काशयगतलक्षणमाह ॥
पक्कशयस्थोऽत्रकूजं शूलाटोपौ करोति च । कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम्‍ ॥१॥

N/A

References : N/A
Last Updated : December 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP