संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ शङ्खादिगुणाः ॥

॥ अथ शङ्खादिगुणाः ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


शङ्खो वराटकश्चैव शुक्तिशम्बूकभल्लकाः ।
जीवाश्चैवंविधां सर्वे कोशस्थाः परिकीर्तिताः ॥१॥
कोशस्था मधुराः स्निग्धाः पित्तवातहरा हिमाः ।
बृंहणाश्च तथा वृष्या वर्चस्याः कफवर्धनाः ॥२॥
कर्कटो बृंहणो वृष्यः शीतलोऽसृग्गदापहः ।
कच्छपो बलदः स्निग्धो वातघ्नः पुंस्त्वकारकः ॥३॥
इत्यानूपमांसानि ॥

N/A

References : N/A
Last Updated : December 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP