संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ लोहम्‌ ॥

॥ अथ लोहम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


मुण्डं तीक्ष्णं तथा कान्तमिति लोहं त्रिधा स्मृतम्‌ ।
मुण्डाच्छताधिकं तीक्ष्णं तीक्ष्णात्कान्तं शताधिकम्‌ ॥१॥
मुण्डं तु वर्तुलं भूमौ पर्वतेषु च जायते ।
गजबल्यादि तीक्ष्णं स्यात्कान्तं चुम्बकसंभवम्‌ ॥२॥
यत्राङ्गं दृश्यते लोहे तीक्ष्णं लोहं तदुत्तमम्‌ ।
कासीसामलकल्काक्ते लोहेऽङ्ग दृश्यते मुखम्‌ ॥३॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP