संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथाश्रसत्वपातनविधि: ॥

॥ अथाश्रसत्वपातनविधि: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


॥ अथाश्रसत्वपातनविधि: ॥
भावयेच्चूर्णितं त्वभ्रं दिनैकं काञ्जिकेन च । रम्भासूरणजैर्नीरैर्मूलकैश्च सुमेलयेत्‍  ॥१॥
तुर्यांशटड्कणेनैव क्षुद्रमत्स्यै: समं पुन: । महिषीमलसंमिश्रान्विधायास्याथ गोलकान्‍  ॥२॥
खराग्निना धमेद्राढं सत्वं मुञ्चति कांस्यवत्‍ । मारितं ताम्रत्त्वज्रपारदाभ्यां निषेवयेत्‍ ॥३॥
सत्वमभ्रस्य शिशिरं त्रिदोषघ्नं रसायनम्‍ विशेषात्‍ पुंस्त्वजजनं वयसस्तम्भनं परम्‍ ॥४॥
इत्यभ्रसत्वम्‍ अगस्त्यपत्रनिर्यासमर्दितं सूरणस्थितम्‍ । अभ्रं गोष्ठ्गतं मासं जायते पारदोषमम्‍ ॥५॥
इत्यश्रकब्रुति: ॥

॥ अथ तालकस्त्वम्‍ ॥
लाक्षाराजितिलाजञ्शिग्रु टड्कणं लवणं गुडम्‍ । तालकार्धेन संमिश्रं मूषायां स्थिरभाजने ॥ रुद्‍ध्वा पुटेदधोयन्त्रे सत्वं मुञ्चति सर्वथा ॥१॥
इति तालकसत्वम्‍ ॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP