संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ भूनागसत्वमयूरपक्षसत्वगुणा: ॥

॥ अथ भूनागसत्वमयूरपक्षसत्वगुणा: ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


ताम्रभूभवभूनागास्त्रिंशत्‍ पिष्यन्समेन तान्‍ । पुरलाक्षोर्णनाभि: स्यान्मत्स्यापिण्याकटड्कुणै: ॥१॥
द्रवमेतैश्च संयोज्य मदेयित्वा धमेत्सुखम्‍ । मुञ्चन्ति ताम्रवत्सत्वं तत्पक्षा अपि बर्हिणाम्‍ ॥२॥
भूनागस्त्वं श्शिरं सर्वकुष्ठव्रणप्रणतु । तत्स्पृष्टजलपानेन स्थावरं चापि जड्गमम्‍ ॥३॥
विषं नश्यति तत्पात्रगत: सूतोऽग्रितो दृढ: एवं मयूरपक्षोत्थसत्वस्यापि गुणो मत: ॥४॥

N/A

References : N/A
Last Updated : December 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP