संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ मारणम्‌ ॥

॥ अथ मारणम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


चूर्णं शुद्धस्य ताम्रस्य समसूतं विमर्दयेत्‌ ।
खल्वे जम्बीरनीरेण तयोस्तुल्यं तु गन्धकम्‌ ।
दिनं गजपुटे पाच्यं ताम्रभस्म प्रजायते ॥१॥
अन्यच्च ।
तिलपर्णिरसैस्ताम्रपत्राणि परिलेपयेत्‌ ।
शुभ्रवर्णं भवेत्क्षिप्रं नात्र कार्या विचारणा ॥२॥

N/A

References : N/A
Last Updated : December 15, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP