संस्कृत सूची|शास्त्रः|आयुर्वेदः|योगरत्नाकरः|
॥ अथ क्षारद्वयम्‌ ॥

॥ अथ क्षारद्वयम्‌ ॥

’ योगरत्नाकर ’ हा आयुर्वेदावरील मूळ प्राचीन ग्रंथ आहे.


स्वर्जिका यावशूकश्च क्षारद्वयमुदाहृतम्‌ ।
ज्ञेयौ वह्निसमौ क्षारौ स्वर्जिकायावशूकजौ ॥१॥
क्षाराश्चान्येऽपि गुल्मार्शोग्रहणिरुक्छिदः सराः ।
पाचनाः कृमिपुंस्त्वप्नाः शर्कराश्मरिनाशनाः ॥२॥
इति क्षारौ ॥

N/A

References : N/A
Last Updated : December 13, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP