संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १८१

ब्रह्मपुराणम् - अध्यायः १८१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अवतारप्रयोजनवर्णनम्
व्यास उवाच
श्रृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः ।
अवतारं हरेश्चात्र भारावतरणेच्छया ॥१॥

यदा यदा त्वधर्मस्य वृद्धिर्भवति भो द्विजाः ।
धर्मश्च ह्रासमभ्योति तदा देवो जनार्दनः ॥२॥

अवतारं करोत्यत्र द्विधा कृत्वाऽऽत्मनस्तनुम् ।
साधूनां रक्षणार्थाय धर्मसंस्थापनाय च ॥३॥

दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् ।
प्रजानां रक्षणार्थाय जायतेऽसौ युगे युगे ॥४॥

पुरा किल मही विप्रा भूरिभारावपीडिता ।
जगाम धरणी मेरौ समाजे त्रिदिवौकसाम् ॥५  ।
सब्रह्मकान्सुरान्सर्वान्प्रणित्याथ मेदिनी ।
कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥६॥

धरण्युवाच
अग्निः सुवर्णस्य गुरुर्गवां सूर्योऽपरो गुरुः ।
ममाप्यखिललोकानां वन्द्यो नारायणो गुरुः ॥७॥

तत्सांप्रतमिमे दैत्याः कालनेमिपुरोगमाः ।
मर्त्यलोकं समागम्य बाधन्तेऽहर्निशं प्रजाः ॥८॥

कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेनसुतः कंसः संभूतः सुमहासुरः ॥९॥

अरिष्टो धेनुकः केशी प्रलम्बो नरकस्तथा ।
सुन्दोऽसुरस्तथाऽत्युग्रो वाणश्चापि बलेः सुतः ॥१०॥

तथाऽन्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ॥११॥

अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः ।
महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि ॥१२॥

तद्भूरिभारपीडार्ता न शक्नोम्यमरेश्वराः ।
विभर्तुमात्मानमहमिति विज्ञापयामि वः ॥१३॥

क्रियतां तन्महाभागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयमतिविह्वला ॥१४॥

व्यास उवाच
इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशैस्ततः ।
भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः ॥१५॥

ब्रह्मोवाच
यदाह वसुधा सर्वं सत्यमेतद्दिवौकसः ।
अहं भवो भवन्तश्च सर्वं नारायणात्मकम् ॥१६॥

विभूतयस्यु यास्तस्य तासामेव परस्परम् ।
आधिक्यं न्यूनता बाध्यबाधकत्वेन वर्तते ॥१७॥

तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् ।
तत्राऽऽराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥१८॥

सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥१९॥

व्यास उवाच
इत्युक्त्वा प्रययौ तत्र सह देवैः पितामहः ।
समाहितमना भूत्वा तुष्टा गरुडध्वजम् ॥२०॥

ब्रह्मोवाच
नमो नमस्तेऽस्तु सहस्रमूर्ते, सहस्रबाहो बहुवक्त्रपाद ।
नमो नमस्ते जगतः प्रवृत्तिविनाशसंस्थानपराप्रमेय ॥२१॥

सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणं गरीयसामप्यतिगौरवात्मन् ।
प्रधानबुद्धीन्द्रियवाक्प्रधानमूलापरात्मन्भगवन्प्रसीद ॥२२॥

एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा ।
परायणं त्वां जगतामुपैति, भारावतारार्थमपारपारम् ॥२३॥

एते वयं वृत्ररिपुस्तथाऽयं, नासत्यदस्रौ वरुणस्तथैषः ।
इमे च रुद्रा वसवः ससूर्याः, समीरणाग्निप्रमुखास्तथाऽन्ये ॥२४॥

सुराः समस्ताः सुरनाथ कार्यमेभिर्मया यच्च तदीश सर्वम् ।
आज्ञापयाऽऽज्ञां प्रतिपालयन्तस्तवैव तिष्ठाम सदाऽस्तदोषाः ॥२५॥

व्यास उवाच
एवं संस्तूयमानस्तु भगवान्परमेश्वरः ।
उज्जहाराऽऽत्मनः केशौ सितकृष्णौ द्विजोत्तमाः ॥२६॥

उवाच च सुरानेतै मत्केशौ वसुधातले ।
अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥२७॥

सुराश्च सकलाः स्वांशैरवतीर्य महीतले ।
कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥२८॥

ततः क्षयमशेषास्ते दैतेया धरणीतले ।
प्रयास्यन्ति न संदेहो नानायुधविचूर्णिताः ॥२९॥

वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तस्या गर्भोऽष्टमोऽयं तु मत्केशो भविता सुराः ॥३०॥

अवतीर्य च तत्रायं कंसं घातयिता भुवि ।
कालनेमिसमुद्‌भूतमित्युक्त्वाऽन्तर्दधे हरिः ॥३१॥

अदृश्याय ततस्तेऽपि प्रणिपत्य महात्मने ।
मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥३२॥

कंसाय चाष्टमो गर्भो देवक्या धरणीतले ।
भविष्यतीत्याचचक्षे भगवान्नारदो मुनिः ॥३३॥

कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः ।
देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥३४  ।
जातं जातं च कंसाय तेनैवोक्तं यथा पुरा ।
तथैव वसुदेवोऽपि पुत्रमर्पितवान्द्विजाः ॥३५॥

हिरण्यकशिपोः पुत्राः ष़ड्गर्भा इति विश्रुताः ।
विष्णुप्रयुक्ता तान्निद्रा क्रमाद्गर्भे न्ययोजयत् ॥३६॥

योगनिद्रा महामाया वैष्णवी मोहितं यया ।
अविद्यया जगत्सर्वं तामाह भगवन्हरिः ॥३७॥

विष्णुरुवाच
गच्छ निद्रे ममाऽऽदेशात्पातालतलसंश्रयान् ।
एकैकश्येन षड्गर्भन्देवकीजठरे नय ॥३८॥

हतेषु तेषु कंसेन शेषाख्योऽशस्ततोऽनघः ।
अंशांसेनोदरे तस्याः सप्तमं संभविष्यति ॥३९॥

गोकुले वसुदेवस्य भाराया वै रोहिणी स्थिता ।
तस्याः प्रसूतिसमये गर्भो नेयस्त्वयोदरम् ॥४०॥

सप्तमो भोजराजस्य भयाद्रोधोपरोधतः ।
देवक्याः पतितो गर्भ इति लोको वदिष्यति ॥४१॥

गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै ।
संज्ञामवाप्स्यते वरीः श्वेताद्रिशिखरोपमः ॥४२॥

ततोऽहं संभविष्यामि देवकीजठरे शुभे ।
गर्भे त्वया यशोदाया गन्तव्यमविलम्बितम् ॥४३॥

प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि ।
उत्पत्स्यामि नवम्यां च प्रसूतिं त्वमवाप्स्यसि ॥४४॥

यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते ।
मच्छक्तिप्रेरितमतिर्वसुदेवो नयिष्यति ॥४५॥

कंसश्च त्वामुपादाय देवि शैलशिलातले ।
प्रक्षेप्स्यत्यन्तरिक्षे च त्वं स्थानं समवाप्स्यसि ॥४६॥

ततस्त्वां शतधा शक्रः प्रणम्य मम गौरवात् ।
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥४७॥

ततः शुम्भनिशुम्भादीन्हत्वा दैत्यान्सहस्रशः ।
स्थानैरनेकैः पृथिवीमसेषां मण्डयिष्यसि ॥४८॥

त्वं भूतिः संनतिः कीर्तिः कान्तिर्वै पृथिवी धृतिः ।
लज्जापुष्टिरुषा च काचिदन्या त्वमेव सा ॥४९॥

ये त्वामार्येति दुर्गेति वेदगर्भेऽम्बिकेति च ।
भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च ॥५०॥

प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः ।
तेषां हि वाञ्छितं सर्वं मत्प्रसादाद्भविष्यति ॥५१॥

सुरामांसोपहारैस्तु भक्ष्यभोज्यैश्च पूजिता ।
नृणामशेषकामांस्त्वं प्रसन्नायां प्रदास्यसि ॥५२॥

ते सर्वे सर्वदा भद्रा मत्प्रसादादसंशयम् ।
असंदिग्धं भविष्यन्ति गच्छ देवि यथोदितम् ॥५३॥

इति श्रीमहापुराणे आदिब्राह्मे हरेरंशावतारनिरूपणं नामैकाशीत्यधिकशततमोऽध्यायः ॥१८१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP