संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २६

ब्रह्मपुराणम् - अध्यायः २६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ स्वयम्भूब्रह्मर्षिसंवादवर्णनम्
मुनय ऊचुः
पृथिव्यामुत्तमां भूमिं धर्म्मकामार्थमोक्षदाम् ।
तीर्थानामुत्तमं तीर्थं ब्रूहि नो वदातांवर ॥१॥

लोमहर्षण उवाच
इमं प्रश्नं मम गरुं पप्रच्छुर्म्मुनयः पुरा ।
तमहं सम्प्रक्ष्यामि यत्पृच्छध्वं द्विजोत्तमाः ॥२॥

स्वाश्रमे सुमहापुण्ये नानापुष्पोपशोभिते ।
नानाद्रुमलताकीर्णे नानामृगगणैर्युते ॥३॥

पुन्नागैः कर्णिकारैश्च सरलैर्देवदारुभिः ।
शालैस्तालैस्तमालैश्च पनसैर्धवखादिरैः ॥४॥

पाटलाशोकबकुलैः करवीरैः सचम्पकैः ।
अन्यैस्च विविधैर्वृक्षैर्नानापुष्पोपसोभितैः ॥५॥

कुरुक्षेत्रे समासानं व्यासं मतिमतां वरम् ।
महाभारतकर्त्तार सर्व्वशस्त्रविशारदम् ॥६॥

अध्यात्मनिष्ठं सर्व्वज्ञं सर्व्वभूतहिते रतम् ।
पुरामागमवक्तारं वेदवेदाङ्गपारगम् ॥७॥

पराशरसुतं शान्तं पद्मपत्रायतेक्षणम् ।
द्रष्टुमभ्याययुः प्रीत्या मुनयः संशितव्रताः ॥८॥

कश्यपो जमदग्निश्च भरद्वाजोऽथ गौतम् ।
वसिष्ठो जैमिनिर्धौम्यो मार्कण्डेयोऽथ वाल्मिकिः ॥९॥

विश्वामित्रः शतानन्दो वात्स्यो गार्ग्योऽथ आसुरिः ।
सुमन्तुर्भार्गवो नाम कण्वो मेधातिथिर्गुरुः ॥१०॥

माण्डव्यश्च्यवनो धूम्रो ह्यसितो देवलस्तथा ।
मैद्‌गल्यस्तृणयज्ञस्च दुर्व्वासा लोमशस्तथा ॥११॥

संवर्तः कौशिको रैभ्यो मैत्रेयो हरितस्तथा ।
शाण्डिल्यश्च विभाण्डश्च दुर्व्वासा लोमशस्तथा ॥१२॥

नारदः पर्व्वतश्चैव वैशम्पायनगालवौ ।
भास्करिः पूरणः सूतः पुलस्त्यः कपिलस्तथा ॥१३॥

उलूकः पुलहो वायुर्देवस्थानश्चतुर्भुजः ।
सनत्कुमारः पैलश्च कुष्णः कृष्णनुभौतिकः ॥१४॥

एतैर्म्मुनिवरैश्चान्यैर्वृतः सत्यवतीसुतः ।
रराज स मुनिः श्रोमान् नक्षत्रैरिवल चन्द्रमाः ॥१५॥

तानागतान्मुनीन् सर्व्वान् पूजयामास वेदवित् ।
तेऽपि तं प्रतिपूज्यैव कथां चक्रुः परस्परम् ॥१६॥
कथान्ते ते मुनिश्रेष्ठाः कृष्णां सत्यवतीसुतम् ।
पप्रच्छुः सशयं सर्व्वे तपोवननिवासिनः ॥१७॥

नुनय ऊचुः
मुने वेदांश्च शास्त्राणि पुराणागमभारतम् ।
भूतं भव्यं भविष्यञ्च सर्व्वजानासि वाङ्मयम् ॥१८॥

कष्टेऽस्मिन् दुःखबहुले निःसारे भवसागरे ।
रागग्राहाकुले रौद्रे विषयदकसंप्लवे ॥१९॥

इन्द्रियावर्त्तकलिले दृष्टोर्मिशतसङ्कुले ।
मोहपङ्काविले दुर्गे लोभगम्भीरदुस्तरे ॥२०॥

निमज्जज्जगदालोक्य निरालम्बमचेतनम् ।
पृच्छामस्त्वां महाभागं ब्रूहि नो मुनिसत्तम? ॥२१॥

श्रेयः किमत्र संसारे भैरवे लोमहर्षणे ।
उपदेशप्रदानेन लोकानुद्धर्त्तुमर्हसि ॥२२॥

दुर्लभं परमं क्षेत्रं वक्तुमर्हसि मोभदम् ।
पृथिव्यां कर्म्ममूमिञ्च श्रोतुमिच्छामहे वयम् ॥२३॥

कृत्वा किल नरः सम्यक् कर्म्मभूमौ यथोदितम् ।
प्राप्नोति परमां सिद्धिं नरकञ्च विकर्म्मतः ॥२४॥

मोक्षक्षेत्रे तथा मोत्रं प्राप्नोति पुरुषः सुधीः ।
तस्माद् ब्रूहि महाप्राज्ञ यत्पृष्टोऽसि द्विजोत्तम? ॥२५॥

श्रुत्वा तु वचनं तेषां मुनीनां भावितात्मनाम् ।
व्यासः प्रोवाच भगवान्‌भूतभव्यभविष्यवित् ॥२६॥

व्यास उवाच
श्रुणुध्वं मुनयः सर्व्वे वक्ष्यामि यदि पृच्छथ ।
यःसंवादोऽभवत् पूर्व्वमृषीणां ब्रह्मण सह ॥२७॥

मेरृपृष्ठे तु विस्तीर्णे नानारत्नविभूषिते ।
नानाद्रुमलताकीर्णे नानापुष्पेपशोभिते ॥२८॥

नानापक्षिरुते रम्ये नानाप्रसवनाकुले ।
नानासत्त्वसमाकीर्णे नानाश्चर्य्यसमन्विते ॥२९॥

नानावर्णशिलाकीर्णे नानाधातुविभूषिते ।
नानामुनिजनाकीर्णे नानाश्रमसमन्विते ॥३०॥

नत्रासीने जगन्नाथं जगद्‌योनिं यतुर्मखम् ।
जगत्पतिं जगद्वन्धं जगदाधारमीश्वरम् ॥३१॥

देवदानवगन्धर्व्वैर्यक्षविद्याधरोरगैः ।
मुनिसिद्धाप्सरोभिश्च वृतमन्यैर्दिवालयैः ॥३२॥

क्रेचित् स्तुवन्ति तं देवं कोचिद्‌गायन्ति चाग्रतः ।
कोचिद्वाद्यानि वाद्यन्ते केचिन्न्‌त्यन्ति चापरे ॥३३॥

एवं प्रमुदिते काले सर्व्वभूतसमागमे ।
नानाकुसुमगन्धाढ्‌ये दक्षिणानिलसेविते ॥३४॥

भृग्वाद्यास्तं तदा देवं प्रणिपत्य पितामहम् ।
इममर्थमृषिवराः । प्रपच्छुः पितरं द्विजाः ॥३५॥

ऋषय ऊचुः ।
भगवञ्श्रोतुमिच्छामः कर्म्मभूमिं महीतले ।
वक्तुमर्हसि देवेश मोक्षक्षेत्रञ्च दुर्लभम् ॥३६॥

व्यास उवाच
तेषां ववनमाकर्ण्य प्राह ब्रह्म सुरेरवरः ।
पप्रच्छुस्ते यथा प्रश्नं तत्सर्व्व मुनिसत्तमाः ॥३७॥

इति श्रीब्राह्मे महापुराणे स्वयम्भूब्रह्मर्षिसंवादे प्रश्ननिरूपणं नामषड्‌विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP