संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६२

ब्रह्मपुराणम् - अध्यायः ६२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ द्विषष्टितमोऽध्यायः
समुद्रस्नानमाहात्म्यवर्णनम्
ब्रह्मोवाच
एवं संपूज्य विधिवद्भक्त्या तं पुरुषोत्तमम् ।
प्रणम्य शिरसा पश्चात्सागरं च प्रसादयते ॥१॥

प्राणस्त्वं सर्वभूतानां योनिश्च सरितां पते ।
तीर्थराज नमस्तेऽस्तु त्राहि मामच्युतप्रिय ॥२॥

स्नात्वैवं सागरे सम्यक्तस्मिन्क्षेत्रवरे द्विजाः ।
तीरे चाभ्यर्च्य विधिवन्नारायणमनामयम् ॥३॥

रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् ।
शतानामश्वमेधानां फलं प्राप्नोति मानवः ॥४॥

सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः ।
वृन्दारक इव श्रीमान्रूपयौवनगर्वितः ॥५॥

विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना ।
कुलैकविंशमुद्धृत्य विष्णुलोकं स गच्छति ॥६॥

भुक्त्वा तत्र वरान्भोगान्क्रीडित्वा चाप्सरैः सह ।
मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः ॥७॥

पुण्यक्षयादिहाऽऽयातः कुले सर्वगुणान्विते ।
रूपवान्सुभगः श्रीमान्सत्यवादी जितेन्द्रियः ॥८॥

वेदशास्त्रार्थविद्विप्रो भवेद्यज्वा तु वैष्णवः ।
योगं च वैष्णवं प्राप्य ततो मोक्षमवाप्नुयात् ॥९॥

ग्रहोपरागे संक्रान्त्यामयने विषुवे तथा ।
युगादिषु षडशीत्यां व्यतीपाते दिनक्षये ॥१०॥

आषाढ्यां चैव कार्तिक्यां माघ्यां वाऽन्ये शुभे तिथौ ।
ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः ॥११॥

फलं सहस्रगुणितमन्यतीर्थाल्लभन्ति ते ।
पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः ॥१२॥

अक्षयां पितरस्तेषां तृप्तिं संप्राप्नुवन्ति वै ।
एवं स्नानफलं सम्यक्सागरस्य मयोदितम् ॥१३॥

दानस्य च फलं विप्राः पिण्डदानस्य चैव हि ।
धर्मार्थमोक्षफलदमायुष्कीर्तियशस्करम् ॥१४॥

भुक्तिमुक्तिफलं नॄणां धन्यं दुःस्वप्ननाशनम् ।
सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥१५॥

नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः ।
तावद्गर्जन्ति तीर्थानि महात्म्यैः स्वैः पृथक्पृथक् ॥१६॥

यावन्न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः ।
पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम् ॥१७॥

तीर्थराजस्तु स पुनः सर्वतीर्थफलप्रदः ।
भूतले यानि तीर्थानि सरितश्च सरांसि च ॥१८॥

विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः ।
राजा समस्ततीर्थानां सागरः सरितां पतिः ॥१९॥

तस्मात्समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः ।
तमोनाशं यथाऽभ्येति भास्करेऽभ्युदिते द्विजाः ॥२०॥

स्नानेन तीर्थराजस्य तथा पापस्य संक्षयः ।
तीर्थंराजसमं तीर्थं न भूतं न भविष्यति ॥२१॥

अधिष्ठानं यदा यत्र प्रभोर्नारायणस्य वै ।
कः शक्नोति गुणान्वक्तुं तीर्थराजस्य भो द्विजाः ॥२२॥

कोट्यो नवनवत्यस्तु यत्र तीर्थानि सन्ति वै ॥
तस्मात्स्नानं च दानं च होमं जप्यं सुरार्चनम् ॥
यत्किंचित्क्रियते तत्र चाक्षयं क्रियते द्विजाः ॥२३॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे समुद्रस्नानमाहात्म्यवर्णनं नाम द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP