संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६७

ब्रह्मपुराणम् - अध्यायः ६७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ सप्तषष्टितमोऽध्यायः
द्वादशयात्रामाहात्म्यवर्णनम्
मुनय ऊचुः
एकैकस्यास्तु यात्रायाः फलं ब्रूहि पृथक्पृथक् ।
यत्प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥१॥

प्रतियात्राफलं विप्राः श्रृणुध्वं गदतो मम ।
यत्प्राप्नोति नरः कृत्वा तस्मिन्क्षेत्रे सुसंयतः ॥२॥

गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा ।
यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च ॥३॥

संकर्षणं सुभद्रां च लभेत्सर्वत्र वै फलम् ।
नरो गच्छेद्विव्यणुलोके यावदिन्द्राश्चतुर्दश ॥४॥

यावद्यात्रां ज्येष्ठमासे करोति विधिवन्नरः ।
तावत्कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः ॥५॥

तस्मिन्क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोतमे ।
भुक्तिमुक्तिप्रदे नॄणां सर्वसत्त्वसुखावहे ॥६॥

ज्येष्ठे यात्रां(त्रा)नरः कृत्वा नारी वा संयतेन्द्रियः ।
यथोक्तेन विधानेन दश द्वे च समाहितः ॥७॥

प्रतिष्ठां कुरुते यस्तु शाठ्यदम्भविवर्जितः ।
स भुक्त्वा विविधान्भोगान्मोक्षं चान्ते लभेद्ध्रुवम् ॥८॥

मुनय ऊचुः
श्रोतुमिच्छामहे देव प्रतिष्ठां वदतस्तव ।
विधानं चार्चनं दानं फलं तत्र जगत्पतेः ॥९॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् ।
यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम् ॥१०॥

यात्राद्वादश संपूर्णा यदा स्यात्तु(स्युस्तु)द्विजोत्तमाः ।
तदा कुर्वीत विधिवत्प्रतिष्ठां पापनाशिनीम् ॥११॥

ज्येष्ठे मासि सिते पक्षे त्वेकादश्यां समाहितः ।
गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥१२॥

आवाह्यसर्वतीर्थानि ध्यात्वा नारायणं तथा ।
ततः स्नानं प्रकुर्वीत विधिवत्सुसमाहितः ॥१३॥

यस्य यो विधिरुद्दिष्ट ऋषिभिः स्नानकर्मणि ।
तेनैव तु विधानेन स्नानं तस्य विधीयते ॥१४॥

स्नात्वा सम्यग्विधानेन ततो देवानृषीन्पितॄन् ।
संतर्पयेत्तथाऽन्यांश्च नामगोत्रविधानवित् ॥१५॥

उत्तीर्य वाससी धौते निर्मले परिधाय वै ।
उपस्पृश्य विधानेन भास्कराभिमुखस्ततः ॥१६॥

गायत्रीं पावनीं देवीं मनसा वेदमातरम् ।
सर्वपापहरां पुण्यां जपेदष्टोत्तरं शतम् ॥१७॥

पुण्यांश्च सौरमन्त्रांश्च श्रद्धया सुसमाहितः ।
त्रिःप्रदक्षिणमावृत्य भास्करं प्रणमेत्ततः ॥१८॥

वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यमुदाहृतम् ।
स्त्रीसूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम् ॥१९॥

ततो गच्छेद्गृहं मौनी पूजयेत्पुरुषोत्तमम् ।
प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥२०॥

घृतेन स्नापयेद्देवं क्षीरेण तदनन्तरम् ।
मधुगन्धोदकेनैव तीर्थचन्दनवारिणा ॥२१॥

ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् ।
चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥२२॥

पूजयेत्परया भक्त्या पद्मैश्च पुरुषोत्तमम् ।
अन्यैश्च वैष्णवैः पुष्पैरर्चयेन्मल्लिकादिभिः ॥२३॥

संपूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् ।
धूपं चागुरुसंयुक्तं दहेद्देवस्य चाग्रतः ॥२४॥

गुग्गुलं च मुनिश्रेष्ठा दहेद्गन्धसमन्वितम् ।
दीपं प्रज्वालयेद्भक्त्या यथाशक्त्या(क्ति)घृतेन वै ॥२५॥

अन्यांश्च दीपकान्दद्यद्द्वादशैव समाहितः ।
घृतेन च मुनिश्रेष्ठास्तिलतैलेन वा पुनः ॥२६॥

नैवेद्ये पायसापूपशष्कुलीवटकं तथा ।
मोदकं फाणितं वाऽल्पं फलानि च निवेदयेत् ॥२७॥

एवं पञ्चोपचारेण संपूज्य पुरुषोत्तमम् ।
नमः पुरुषोत्तमायेति जपेदष्टोत्तरं शतम् ॥२८॥

ततः प्रसादयेद्देवं भक्त्या तं पुरुषोत्तमम् ।
नमस्ते सर्वलोकेश भक्तानामभयप्रद ॥२९॥

संसारसागरे मग्नं त्राहि मां पुरुषोत्तम ।
यास्ते मया कृता यात्रा द्वादशैव जगत्पते ॥३०॥

प्रसादात्तव गोविन्द संपूर्णास्ता भवन्तु मे ।
एवं प्रसाद्य तं देवं दण्डवत्प्रणिपत्य च ॥३१॥

ततोऽर्चयेद्गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः ।
नानयोरन्तरं यस्माद्विद्यते मुनिसत्तमाः ॥३२॥

देवस्योपरि कुर्वीत श्रद्धया सुसमाहितः ।
नानापुष्पैर्मुनिश्रेष्ठा विचित्रं पुष्पमण्डपम् ॥३३॥

कृत्वाऽवधारणं पश्चाज्जागरं कारयेन्निशि ।
कथां च वासुदेवस्य गीतिकां चापि कारयेत् ॥३४॥

ध्यायन्पठन्स्तुवन्देवं प्रणयेद्रजनीं बुधः ।
ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ॥३५॥

निमन्त्रयेद्व्रतस्नातान्ब्राह्मणान्वेदपारगान् ।
इतिहासपुराणज्ञाञ्श्रोत्रियान्संयतेन्द्रियान् ॥३६॥

स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ।
स्नापयेत्पूर्ववत्तत्र पुजयेत्पुरुषोत्तमम् ॥३७॥

गन्धैः पुष्पैरुपहारैर्नैवेद्यैर्दीपकैस्तथा ।
उपचारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ॥३८॥

याप्यैः स्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः ।
संपूज्यैवं जगन्नाथं ब्राह्मणान्पूजयेत्ततः ॥३९॥

द्वादशैव तु गास्तेभ्यो दत्त्वा कनकमेव च ।
छत्रोपानद्युगं चैव श्रद्धाभक्तिसमन्वितः ॥४०॥

भक्त्या तु सधनं तेभ्यो दद्याद्वस्त्रादिकं द्विजाः ।
सद्भावेन तु गोविन्दस्तोष्यते पूजितो यतः ॥४१॥

आचार्याय ततो दद्याद्गोवस्त्रं कनकं तथा ।
छत्रोपानद्युगं चान्यत्कांस्यपात्रं च भक्तितः ॥४२॥

ततस्तान्भोजयेद्विप्रान्भोज्यं पायसपूर्वकम् ।
पक्वान्नं भक्ष्यभोज्यं च गुडसर्पिःसमन्विततः ॥४३॥

ततस्तानन्नतृप्नांश्च ब्राह्मणान्स्वस्थमानसान् ।
द्वादशैवोदकुम्भांश्च दद्यात्तेभ्यः समोदकान् ॥४४॥

दक्षिणांच यथाशक्त्या(क्ति)दद्यात्तेभ्यो विमत्सरः ।
कुम्भं च दक्षिणां चैव आचार्याय निवदयेत् ॥४५॥

एवं संपूज्य तान्विप्रान्गुरुं ज्ञानप्रदायकम् ।
पूजयेत्परया भक्त्या विष्णुतुल्यं द्विजोत्तमाः ॥४६॥

सुवर्णवस्त्रगोधान्यैर्द्रव्यैश्चान्यैर्वरैर्बुधः ।
संपूज्य तं नमस्कृत्य इमं मन्त्रमुदीरयेत् ॥४७॥

सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः ।
अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥४८॥

इत्युच्चार्य ततो विप्रांस्त्रिः कृत्वा च प्रदक्षिणाम् ।
प्रणम्य शिरसा भक्त्या आचार्यं तु विसर्जयेत् ॥४९॥

ततस्तान्ब्राह्मणान्भक्त्या चाऽऽसीमान्तमनुव्रजेत् ।
अनुव्रज्य तु तान्सर्वान्नमस्कृत्य निवर्तयेत् ॥५०॥

बान्धवैः स्वजनैर्युक्तस्ततो भुञ्जीत वाग्यतः ।
अन्यैश्चोपासकैर्दीनैर्भिक्षुकैश्चान्नकाङ्क्षिभिः ॥५१॥

एवं कृत्वा नरः सम्यङ्नारी वा लभते फलम् ।
अश्वमेधसहस्राणां राजसूयशतस्य च ॥५२॥

अतीतं शतमादाय पुरुषाणां नरोत्तमाः ।
भविष्यं च शतं विप्राः स्वर्गत्या दिव्यरूपधृक् ॥५३॥

सर्वलंक्षणसंपन्नः सर्वालंकारभूषितः ।
सर्वकामसमृद्धात्मा देववद्विगतज्वरः ॥५४॥

रूपयौवनसंपन्नो गुणैः सर्वैरलंकृतः ।
स्तूयमानोऽप्सरोभिश्च गन्धर्वैः समलंकृतः ॥५५॥

विमाननेनार्कवर्णेन कामगेन स्थिरेण च ।
पताकाध्वजयुक्तेन सर्वरत्नैरलंकृतः ॥५६॥

उद्योतयन्दिशः सर्वा आकाशे विगतक्लमः ।
युवा महाबलो धीमन्विष्णुलोकं स गच्छति॥ ६७.५७॥

तत्र कल्पशतं यावद्भुङ्क्ते भोगान्यथेप्सितान् ।
सिद्धाप्सरोभिर्गन्धर्वैः सुरविद्याधरोरगैः ॥५८॥

स्तूयमानो मुनिवरैस्तिष्ठते विगतज्वरः ।
यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ॥५९॥

तथाऽसौ मुदितो विप्राः कृत्वा रूपं चतुर्भुजम् ।
भुक्त्वा तत्र वरान्भोगान् क्रीडां कृत्वा सुरैः सह ॥६०॥

तदन्ते ब्रह्मसदनमायाति सर्वकामदम् ।
सिद्धविद्याधरैश्चापि शोभितं सुरकिन्नरैः ॥६१॥

कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः ।
तस्मादायाति विप्रेन्द्राः सर्वकामफलप्रदम् ॥६२॥

रुद्रलोकं सुरगणैः सेवितं सुखमोक्षदम् ।
अनेकशतसाहस्रैर्विमानैः समलंकृतम् ॥६३॥

सिद्धविद्याधरैर्यक्षैर्भूषितं दैत्यदानवैः ।
अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ॥६४॥

तदन्ते याति गोलोकं सर्वभोगसमन्वितम् ।
सुरसिद्धाप्सरोभिश्च शोभितं सुमनोहरम् ॥६५॥

तत्र सप्ततिकल्पांस्तु भुक्त्वा भोगमनुत्तमम् ।
दुर्लभं त्रिषु लोकेषु स्वस्थचित्तो यथाऽमरः ॥६६॥

तस्मादागच्छते लोकं प्राजापत्यमनुत्तमम् ।
गन्धर्वाप्सरसैः सिद्धैर्मुनिविद्याधरैर्वृतः ॥६७॥

षष्टिकल्पान्सुखं तत्र भुक्त्वा नानाविधं मुदा ।
तदन्ते शक्रभवनं नानाश्चर्यसमन्वितम् ॥६८॥

गन्धर्वैः किंनरैः सिद्धैः सुरविद्याधरोरगैः ।
गुह्यकाप्सरसैः साध्यैर्वृतैश्चान्यैः सुरोत्तमैः ॥६९॥

आगत्य तत्र पञ्चाशत्कल्पान्भुक्त्वा सुखं नरः ।
सुरलोकं ततो गत्वा विमानैः समलंकृतः ॥७०॥

चत्वारिंशत्तु कल्पांस्तु भुक्त्वा भोगान्सुदुर्लभान् ।
आगच्छते ततो लोकं नक्षत्रख्यं सुदुर्लभम् ॥७१॥

ततोभोगगान्वरान्भुङ्क्ते त्रिंशत्कल्पान्यथेप्सितान् ।
तस्मादागच्छते लोकं शशाङ्कस्य दिवजोत्तमाः ॥७२॥

यत्रासौ तिष्ठते सोमः सवैर्देवरलंकृतः ।
तत्र विंशतिकल्पांस्तु भुक्त्वा भोगं सुदुर्लभम् ॥७३॥

आदित्यस्य ततो लोकमायाति सुरपूजितम् ।
नानाश्चर्यमयं पुण्यं गन्धर्वाप्सरःसेवितम् ॥७४॥

तत्र भुक्त्वा शुभान्भोगान्दश कल्पान्द्विजोत्तमाः ।
तस्मादायाति भुवनं गन्धर्वाणां सुदुर्लभम् ॥७५॥

तत्र भोगान्समस्तांश्च कल्पमेकं यथासुखम् ।
भुक्त्वा चाऽऽयाति मेदिन्यां राजा भवति धार्मिकः ॥७६॥

चक्रवर्ती महावीर्यो गुणैः सर्वैरलंकृतः ।
कृत्वा राज्यं स्वधर्मेण यज्ञैरिष्ट्वा सुदक्षिणैः ॥७७॥

तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् ।
तत्र भुक्त्वा वरन्भोगान्यावदाभूतसंप्लवम् ॥७८॥

तस्मादागच्छते चात्र जायते योगिनां कुले ।
प्रवरे वैष्णवे विप्रा दुर्लभे साधुसंमते ॥७९॥

चतुर्वेदी विप्रवरो यज्ञैरिष्ट्वाऽऽप्तदक्षिणैः ।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥८०॥

एवं यात्राफलं विप्रा मया सम्यगुदाहृतम् ।
भुक्तिमुक्तिप्रदं नॄणां किमन्यच्छ्रोतुमिच्छथ ॥८१॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे द्वादशयात्राफलमाहात्म्यनिरूपणं नाम सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP