संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८१

ब्रह्मपुराणम् - अध्यायः ८१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथैकाशीतितमोऽध्यायः
कुमारतीर्थवर्णनम्
ब्रह्मोवाच
कार्तिकेयं परं तीर्थं कौमारमिति विश्रुतम् ।
यन्नामश्रवणादेव कुलवान्नूपवान्भवेत् ॥१॥

निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे ।
कार्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती ॥२॥

यथासुखं भुङ्क्ष्व भोगांस्त्रैलोक्ये मनसः प्रियान् ।
ममाऽज्ञया प्रीतमनाः पितुश्चैव प्रसादतः ॥३॥

एपमुक्तः स वै मात्रा विशाखो देवतास्त्रियः(?) ।
यथासुखं बलाद्रेमे देवपत्न्योऽपि रेमिरे ॥४॥

ततः संभुज्यमानासु देवपत्नीषु नारद ।
नाशक्नुवन्वारयितुं कार्तिकेयं दिवौकसः ॥५॥

ततो निवेदयामासुः पार्वत्यै पुत्रकर्म तत् ॥
असकृद्वार्यमाणोऽपि मात्रा देवैः स शक्तिधृक् ॥६॥

नैवासावकरोद्वाक्यं स्त्रीष्वासक्तस्तु षण्मुखः ।
अभिशापभयाद्भीता पार्वती पर्यचिन्तयत् ॥७॥

पुत्रस्नेहात्तथैवेशा देवानां कार्यसिद्धये ।
देवपत्न्यश्चिरं रक्ष्या इति मत्वा पुनः पुनः ॥८॥

यस्यां तु रमते स्कन्दः पार्वती त्वपि तादृशी ।
तद्रूपमात्मनः कृत्वा वर्तयामास पार्वती ॥९॥

इन्द्रस्य वरुणस्यापि भार्यामाहूय षण्मुखः ।
यावत्पश्यति तस्यां तु मातृरूपमपश्यत ॥१०॥

तामपास्य नमस्याथ पुनरन्यामथाऽऽह्वयत् ।
तस्यां तु मातृरूपं स प्रेक्ष्य लज्जामुपेयिवान् ॥११॥

एवं बह्वीषु तद्रुपं दृष्ट्वा माकृमयं जगत् ।
इति संचिन्त्य गाङ्गेयो वैराग्यमगमत्तदा ॥१२॥

स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् ।
निवार्यश्चेदहं भोगात्किं तु पूर्वं प्रवर्तितः ॥१३॥

तस्मान्मातृकृतं सर्वं मम हास्यास्पदं त्विति ।
लज्जया परया युक्तो गौतमीमगमत्तदा ॥१४॥

इयं च मातृरूपा मे श्रृणोतु मम भाषितम् ।
इतः स्त्रीनामधेयं यन्मम मातृसमं मतम् ॥१५॥

एवं ज्ञात्वा लोकनाथः पार्वत्या सह शंकरः ।
पुत्रं निवारयामास वृत्तमित्यब्रवीद्गृरुः ॥१६॥

ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् ।
कृताञ्जलिपुटः स्कन्दः पितरं पुनरब्रवीत् ॥१७॥

स्कन्द उवाच
सेनापतिः सुरपतिस्तव पुत्रोऽहमित्यपि ।
असमेतेन देवेश किं वरैः सुरपूजित ॥१८॥

अथवा दातुकामोऽसि लोकानां हितकाम्यया ।
याचेऽहं नाऽऽत्मना देव तदनुज्ञातुमर्हसि ॥१९॥

महापातकिनः केचिद्गुरुदाराभिगामिनः ।
अत्राऽऽप्लवनमात्रेण धौतपापा भवन्तु ते ॥२०॥

आप्नुवन्तूत्तमां जातिं तिर्यञ्चोऽपि सुरेश्वर ।
कुरूपो रूपसंपत्तिमत्र स्नानादवाप्नुयात् ॥२१॥

ब्रह्मोवाच
एवमस्त्विति तं शंभुः प्रत्यनन्दत्सुतेरितम् ।
ततः प्रभृति तत्तीर्थं कार्तिकेयमिति श्रुतम् ॥

तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥२२॥
इति श्रीमहापुराणे आदिब्राह्मो तीर्थमाहात्म्ये कुमारतीर्थवर्णनं नामैकाशीतितमोऽध्यायः ॥८१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP