संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३७

ब्रह्मपुराणम् - अध्यायः ३७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


शिवस्तुति-वर्णनम्
ब्रह्मोवाच
अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षमतुलं गत्वा देवाः शक्रपुरोगमाः॥
तुष्टुवुर्वाग्‌भिराद्याभिः प्रणेमुस्ते सहेश्वरम् ॥१॥

देवा ऊचुः
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः ।
नमः पवनवेगाय विरुपायाजिताय च॥
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥२॥

नमो नीलशखण्डाय अम्बिकापतये नमः ।
नमः पवनरूपाय शतरूपाय वै नमः ॥३॥

नमोभैरवरूपाय विरूपनयनाय च ।
नमः सहस्रनेत्राय सहस३चरणाय च ॥४॥

नमो द्ववयस्याय वेदाङ्गाय नमो नमः ।
विष्टम्भनाय शक्रस्य बाह्वोर्वेदाङ्कुराय च ॥५॥

चराचराधिपतये शमनाय नमो नमः ।
सलिलाशयलिङ्गाय युगान्ताय नमो नमः ॥६॥

नमः कपालमालाय कपालसूत्रधारिणे ।
नमः कपालहस्ताय दण्डिने गदिने नमः ॥७॥

नमस्त्रैलोक्यनाथाय पशुलोकरताय च ।
नमः खट्‌वाङ्गहस्ताय प्रमथार्त्तिहराय च ॥८॥

नमो यज्ञशिरोहन्त्रे कृष्णकेशापहारिणे ।
भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥९॥

नमः पिनाकशूलसिखङ्गमुद्‌गरधारिणे ।
नमोऽस्तु कालकालाय तृतीयनयनाय च ॥१०॥

अन्तकान्तकृते चैव नामः पर्व्वतवासिने ।
सुवर्मरेतसे चैव नमः कुण्डलधारिमे ॥११॥

दैत्यानां योगनाशाय योगिनां गुरेव नमः ।
शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥१२॥

नमः शमशानरतये श्मशानवरदाय च ।
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥१३॥

गृहस्थसाधवे नित्यं जटिले ब्रह्मचारिणे ।
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः ॥१४॥

सलिले तप्यमानाय योगैश्वर्य्यप्रदाय च ।
नमः शान्ताय दान्ताय प्रलयोत्‌पत्तिकारिणे ॥१५॥

नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः ।
नमो रुद्राय वसव आदित्यायाश्विने नमः ॥१६॥

नमः पित्रेऽथ साङ्ख्याय विश्वेदेवाय वै नमः ।
नमो शर्वाय उग्राय शिवाय वरदाय च ॥१७॥

नमो भीमाय सेनान्यै पशूनां पतये नमः ।
शुचये वैरिहानाय सद्योजाताय वै नमः ॥१८॥

महादेवाय चित्राय विचित्राय च वै नमः ।
प्रधानायाप्रमेयाय कार्याय कारणाय च ॥१९॥

पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च ।
नमः पुरुषसंयोगप्रधानगुणकारिणे ॥२०॥

प्रवर्त्तकाय प्रकृतेः पुरुषस्य च सर्वशः ।
कृताकृतस्य सत्‌कर्त्रे फलसंयोगदाय च ॥२१॥

कालज्ञाय च सर्वेषां नमो नियमकारिणे ।
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ॥२२॥

नमस्ते देवदेवेश नमस्ते भूतभावन ।
शिव सौम्यमुखो द्रष्टुं भव सौम्यो हि नः प्रभो ॥२३॥

ब्रह्मोवाच
एवं स भगवान् देवो जगत्‌पतिरुमापतिः ।
स्तूयमानः सुरैः सर्वेरमरानिदमब्रवीत् ॥२४॥

श्रीशङ्कर उवाच
द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भोः सुराः ।
वरं वरयत क्षिप्रं दाताऽस्मि तमसंशयम् ॥२५॥

ब्रह्मोवाच
ततस्ते प्रणताः सर्वे सुरा ऊचुस्त्रिलोचनम् ॥२६॥

देव ऊचुः
तवैव भगवन् हस्ते वर एषोऽवतिष्ठताम् ।
यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम् ॥२७॥

ब्रह्मोवाच
वमस्त्विति तानुक्त्वा विसृज्य च सुरान् हरः ।
लोकांश्च प्रमथैः सार्धं विवेश भवनंस्वकम् ॥२८॥

यस्तु हरोत्सवमद्‌भुतमेनं गायति दैवतविप्रसमक्षम् ।
सोऽप्रतिरूपगणेशसमानो देहविपर्य्ययमेत्य सुखी सायत् ॥२९॥

ब्रह्मोवा
विप्रवर्याः स्तवं हीमं श्रृणुयाद्व पठेच्च यः ।
स सर्व्वलोकगो देवैः पूज्यतेऽमरराडिव ॥३०॥

इति श्री आदिब्राह्मे महापुराणे स्वयम्भुऋषिसंवादे शिवस्तुतिनिरूपणं नाम सप्तत्रिंशोऽध्यायः॥ ३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP