संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २०९

ब्रह्मपुराणम् - अध्यायः २०९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


द्विविदवानरवधवर्णनम्
व्यास उवाच
शृणुध्वं मुनयः सर्वे बलस्य बलशालिनः ।
कृतं यदन्यदेवाभूत्तदपि श्रूयतां द्विजाः ॥१॥

नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः ।
सखाऽभवन्महावीर्यो द्विविदो नाम वानरः ॥२॥

वैरानुबन्धं बलवान्स चकार सुरान्प्रति ॥३॥

द्विविद उवाच
नरकं हतवान्कृष्णो बलदर्पसमन्वितम् ।
करिष्ये सर्वदेवानां तस्मादेष प्रतिक्रियाम् ॥४॥

यज्ञविध्वंसनं कुर्वन्मर्त्यलोकक्षयं तथा ।
ततो विध्वंसयामास यज्ञानज्ञानमोहितः ॥५॥

बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ।
ददाह चपलो देशं पुरग्रामान्तराणि च ॥६॥

क्वचिच्च पर्वतक्षेपाद्‌ग्रामादीन्समचूर्णयत् ।
शैलानुत्पाट्य तोयेषु मुमोचाम्बुनिधौ तथा ॥७॥

पुनश्वार्णवमध्यस्थः क्षोभयामास सागरम् ।
तेनातिक्षोभितश्चाब्धिरुद्वेलो जायते द्विजाः ॥८॥

प्लावयंस्तीरजन्ग्रामान्पुरादीनतिवेगवान् ।
कामरूपं महारूपं कृत्वा सस्यान्यनेकशः ॥१०॥

लुठन्भ३मणसंमर्दः संचूर्णयति वानरः ।
तेन विप्रकृतं सर्वं जगदेतद्‌दुरात्मना ॥११॥

निःस्वाध्यायवषट्‌कारं द्विजाश्चाऽऽसीत्सुदुःखितम् ।
कदाचिद्रैवतोद्याने पपौ पानं हलायुधः ॥१२॥

रेवती च महाभागा तथैवान्या वरस्त्रियः ।
उद्‌गीयमानो विलसल्ललनामौलिमध्यगः ॥१३॥

मुशलं च चकारास्य संमुखः स विडम्बनाम् ।
तथैव योषितां तासां जहासाभिमुखं कपिः ॥१४॥

पानपूर्णांश्च करकांश्चिक्षेपाऽऽहत्य वै तदा ।
ततः कोपपरीतात्मा भर्त्सयामास तं बलम् ॥१५॥

तथाऽपि तमवज्ञाय चक्रे किलकिलाध्वनिम् ।
ततः समुत्थाय बलो जगृहे मुशलं रुषा ॥१६॥

सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ।
चिक्षेप च स तां क्षिप्तां मुशलेन सहस्रधा ॥१७॥

बिभेद यादवश्रेष्ठः सा पपात महीतले ।
अपतनमुशलं चासौ समुल्लङ्घ्य प्लवंघमः ॥१८॥

वेगेनाऽऽयम्य रोषेण बलेनोरस्यताडयत् ।
ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ॥१९॥

पपात रुधिरोद्‌गारी द्विविदः क्षीणजीवितः ।
पतता तच्छरीरेण गिरेः श्रृङ्गमशीर्यत ॥२०॥

मुनयः शतधा वज्रिवज्रेणेव हि ताडितम् ।
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ॥२१॥

प्रशशंसुस्तदाऽभ्येत्य साध्वेतत्ते महत्कृतम् ।
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ॥
जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः ॥१२॥

व्यास उवाच
एवंविधान्यनेकानि बलदेवस्य धीमतः ।
कर्माण्यपरिमेयानि शेषस्य धरणीभृतः ॥१३॥

इति श्रीमहापुराणे आदिब्राह्मे बलदेवामाहात्म्ये द्विविदवानरवधवर्णनं नाम नवाधिकद्विशततमोऽध्यायः ॥२०९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP