संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १९४

ब्रह्मपुराणम् - अध्यायः १९४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


देवकीवसुदेवाभ्यां सह कृष्णसंवादः
व्यास उवाच
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
देवकीवसुदेवै तु दृष्ट्वा मायां पुनर्हरिः ॥१॥

मोहाय युदचक्रस्य विततान स वैष्णवीम् ।
उवाच चाम्ब भोस्तात चिरादुत्कण्ठितेन तु ॥२॥

भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ।
कुर्वातां याति यः कालो मातापित्रोरपूजनम् ॥३॥

स वृथा क्लेशकारी वै साधूनामुपजायते ।
गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ॥४॥

कुर्वतः सफलं जन्म देहिनस्तात जायते ।
तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ॥
कंशवीर्यप्रतापाभ्यामावयोः परवस्ययोः ॥५॥

व्यास उवाच
इत्युक्त्वाऽथ प्रणम्योभौ यदुवृद्धाननुक्रमात् ।
पादानतिभिः सस्नेहं चक्रतुः पौरमानसम् ॥६॥

कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि ।
विलेपुर्मातरश्चास्य शोकदुःखपरिप्लुताः ॥७॥

बहुप्रकारमस्वस्थाः पश्चात्तापातुरा हरिः ।
ताः समाश्वासयामास स्वयमस्राविलेक्षणः ॥८॥

उग्रसेनं ततो बन्धान्मुमोच मधुसूदनः ।
अभ्यषिञ्चत्तथैवैनं निजराज्ये हतात्मजम् ॥९॥

राज्येऽभिषिक्तः कृष्णेन यदुसिंहः सुतस्य हरिः ।
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥१०॥

कृतौर्ध्वदैहिकं चैनं सिंहासनगतं हरिः ।
उवाचाऽऽज्ञापय विभो यत्कार्यमविशङ्कया ॥११॥

ययातिशापाद्वंशोऽयमराज्यार्होऽपि सांप्रतम् ।
मयि भृत्ये स्थिते देवानाज्ञापयतु किं नृपैः ॥१२॥

इत्युक्त्वा चोग्रसेनं तु वायुं प्रति जगाद ह ।
नृवाचा चैव भगवान्केशवः कार्यमानुषः ॥१३॥

श्रीकृष्ण उवाच
गच्छेन्द्रं ब्रूहि वायो त्वमलं गर्वेण वासव ।
दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥१४॥

कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् ।
सुधर्माख्या सभा युक्तमस्यां यदुभिरासितुम् ॥१५॥

व्यास उवाच
इत्युक्ताः पवनो गत्वा सर्वमाह शचीपतिम् ।
ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरंदरः ॥१६॥

वायुना चाऽऽहृतां दिव्यां ते सभां यदुपुंगवाः ।
बुभुजुः सर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥१७॥

विदिताखिलविज्ञानौ सर्वज्ञानमयावपि ।
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ॥१८॥

ततः सांदीपनिं काश्यमवन्तिपुरवासिनम् ।
अस्त्रार्तं जग्मतुर्वीरौ बलदेवजनार्दनौ ॥१९॥

तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपरौ हि तौ ।
दर्शयंचक्रतुर्वीरावाचारमखिले जने ॥२०॥

सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् ।
अहोरात्रैश्चतुः षष्ट्या तदद्भुतमभूद्द्विजाः ॥२१॥

सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् ।
विचिन्तय तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥२२॥

अस्त्रग्राममशेषं च प्रोक्तमात्रवाप्य तौ ।
ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ॥२३॥

सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामतिः ।
अयाचन मृतं पुत्रं प्रभासे लवणार्णवे ॥२४॥

गृहीतास्त्रौ ततस्तौ तु गत्वा तं लवणोदधिम् ।
ऊचतुश्च गुरोः पुत्रो दीयतामिति सागरम् ॥२५॥

कृताञ्जलिपुटश्चाब्धिस्तावथ द्विजसत्तमाः ।
उवाच न मया पुत्रो हृतः सांदीपनेरिति ॥२६॥

दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह सोऽस्ति सलिले ममैवासुरसूदन ॥२७॥

इत्युक्तोऽन्तर्जलं गत्वा हत्वा पञ्चजनं तथा ।
कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥२८॥

यस्य नादेन दैत्यानां बलहानिः प्रजायते ।
देवानां वर्धते तेजो यात्यधर्मश्च संक्षयम् ॥२९॥

तं पाञ्चजन्यमापूर्य गत्वा यमपुरीं हरिः ।
बलदेवश्च बलवाञ्जित्वा वैवस्वतं यमम् ॥३०॥

तं बालं यातनासंस्थं यथापूर्वशरीरिणम् ।
पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥३१॥

मथुरां च पुनः प्राप्तावुग्रसेनेन पालिताम् ।
प्रहृष्टपुरुषस्त्रीकावुभौ रामजनार्दनौ ॥३२॥

इति श्रीमहापुराणे आदिब्राह्मे बालचरिते चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP