संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८२

ब्रह्मपुराणम् - अध्यायः ८२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ द्व्यशीतितमोऽध्यायः
कृत्तिकातीर्थवर्णनम्
ब्रह्मोवाच
यत्ख्यातं कृत्तिकातीर्थं कार्तिकेयादनन्तरम् ।
तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥१॥

पुरा तारकनाशाय भवरेतोऽपिबत्कविः ।
रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्योऽस्पृहन्मुने ॥२॥

सप्तर्षीणामृतुस्नातां वर्जयित्वा त्वरुन्धतीम् ।
तासु गर्भः समभवत्षट्सु स्त्रीषु तदाऽग्नितः ॥३॥

तप्यमानास्तु शोभिष्ठा(?)ऋतुस्नातास्तु ता मुने ।
किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत् ॥४॥

इत्युक्त्वा ता मिथो गङ्गां व्यग्रां गत्वा व्यपीडयन् ।
ताभ्यस्ते निःसृता गर्भाः फेनरूपास्तदाऽभ्भसि ॥५॥

अम्भसा त्वेकतां प्राप्ता वायुना सर्व एव हि ।
एकरूपस्तदा ताभ्यः षण्मुखः समजायत ॥६॥

स्रावयित्वा तु तान्गर्भानृषिपत्न्यो गृहान्ययुः ।
तासां विकृतरूपाणि दृष्ट्वा ते ऋषयोऽब्रुवन् ॥७॥

गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर्न युज्यते ।
स्त्रीणामिति ततो वत्स निरस्ताः परिभिस्तु ताः ॥८॥

ततो दुःखं समाविष्टास्त्यक्ताः स्वपतिभिश्च षट् ।
ता दृष्ट्वा नारदः प्राह कार्तिकेयो हरोद्भवः ॥९॥

गङ्गेयोऽग्निभवश्चेति विख्यातस्तारकान्तकः ।
तं यान्तु चिरादेव प्रीतो भोगं प्रदास्यति ॥१०॥

देवर्षेर्वचनादेव समभ्येत्य च षण्मुखम् ।
कृत्तिकाः स्वयमेवैतद्यथावृत्तं न्यवेदयन् ॥११॥

ताभ्यो वाक्यं कृत्तिकाभ्यः कार्तिकेयोऽनुमन्य च ।
गौतमीं यान्तु सर्वाश्च स्नात्वाऽऽपूज्य महेश्वरम् ॥१२॥

एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् ।
तथेत्युक्त्वा कृत्तिकाश्च स्नात्वा गङ्गां च गौतमीम् ॥१३॥

देवेश्वरं च संपूज्य कार्तिकेयानुशासनात् ।
देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम् ॥१४॥

ततः प्रभृति तत्तीर्थं कृत्तिकातीर्थमुच्यते ।
कार्तिक्यां कृत्तिकायोगे तत्र यः स्नानमाचरेत् ॥१५॥

सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः ।
तत्तीर्थस्मरणं वाऽपि यः करोति श्रृणोति च ॥

सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥१६॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये कृत्तिकातीर्थवर्णनं नाम द्वयशीतितमोऽध्यायः ॥८२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP