संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १०

ब्रह्मपुराणम् - अध्यायः १०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ सोमोत्पत्ति-वर्णनम्
लोमहर्षण उवाच
बुधस्य तु मुनिश्रेष्ठा विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलस्च यज्वा विपुलदक्षिणः ॥१॥

ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्दमः ।
आहर्त्ता चाग्निहोत्रस्य यज्ञानाञ्च महीपतिः ॥२॥

सत्यवादी पुण्यमतिः सम्यक् संवृत्तमैथुनः ।
अतीव त्रिषु लोकेषु यशसाप्रतिमः सदा ॥३॥

तं ब्रह्मवादिनं शान्तं धर्म्मज्ञं सत्यवादिनम् ।
उर्व्वशी वरयामास हित्वा मानं यशस्विनी ॥४॥

तया सहावसद्राजा दश वर्षाणि पञ्च च ।
षट्पञ्च सप्त चाष्टौ च दश वाष्टौ च भो द्विजाः ॥५॥

वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे ।
अलकायां विशालायां नन्दने च वनोत्तमे ॥६॥

उत्तरान् स कुरून् प्राप्य मनोरमफलद्रुमान् ।
गन्धमादनपादेषु मेरुश्रृङ्गे तथोत्तरे ॥७॥

एतेषु वनमुख्येषु सुरैराचरितेषु च ।
उर्व्वश्या सहितो राजा रेमे परमया मुदा ॥८॥

देशे पुण्यतमे चैव महर्षिबिरभिष्टुते ।
राज्यं स कारयामास प्रयागे पृथिवीपतिः ॥९॥

एवम्प्रभावो राजासीदैलस्तु नरसत्तमः ॥१०॥

लोमहर्षण उवाच
ऐलपुत्रा बभीवुस्ते सप्त देवसुतोत्तमाः ।
गन्धर्वलोके विदिता आयुर्धीमानमावसुः ॥११॥

विश्वायुश्चैव धर्म्मात्मा श्रुतायुश्च तथापरः ।
दुढायुश्च वनायुश्च बह्वायुश्चोर्व्वशीसुताः ॥१२॥

अमावसोस्तु दायादो भीमो राजाथ राजराट् ।
श्रीमान् भीमस्य दायादो राजासीत्काञ्चनप्रभः ॥१३॥

विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबलः ।
सुहोत्रस्याभवज्जहनुः केशिन्या गर्भसम्भवः ॥१४॥

आजह्रे यो महत् सत्रं सर्पमेधं महामखम् ।
पतिलोभेन यं गङ्गा पतित्वेन ससार ह  ॥१५॥

नेच्छतः प्लावयामास तस्य गङ्गा तदा सदः ।
स तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥१६॥

सौहोत्रिरशपद्गङ्गां क्रुद्धो राजा द्विजोत्तमाः ।
एष ते विफलं यत्नं पिबन्नम्भः करोम्यहम् ॥१७॥

अस्य गङ्गेऽवलेपस्य सद्यः फलमवाप्नुहि ।
जह्नुराजर्षिणा पीतां गङ्गां दृष्ट्वा महर्षयः ॥१८॥

उपनिन्युर्महाभागां दुहितृत्वेन जाह नवीम् ।
युवनास्वस्य पुत्रीं तु कावेरीं जहनुरावहते ॥१९॥

युवनाश्वस्य शापेन गङ्गार्द्धेन विनिर्गता ।
कावेरीं सरितां श्रेष्ठां जह्नोर्भार्य्यामनिन्दिताम् ॥२०॥

जह्नुस्तु दयितं पुत्रं सुनद्यं नाम धार्म्मिकम् ।
कावेर्य्यां जनयामास अजकस्तस्य चात्मजः ॥२१॥

अजकस्य तु दायादो बलाकाश्वो महीपतिः ।
बभूव मृगयाशीलः कुशस्तस्यान्मजोऽभवत् ॥२२॥

कुशपुत्रा बभूवुर्हि चत्वारो देववर्च्चसः ।
कुशिकः कुशनाभश्च कुसाम्बो मूर्त्तिमांस्तथा ॥२३॥

वल्लवैः सह संवृद्धो राजा वनचरः सदा ।
कुशिकस्तु तपस्तेपे पुत्रमिन्द्रसमं प्रभुः ॥२४॥

लभेयमिति तं शक्रस्त्रासादभ्येत्य जज्ञिवान् ।
पूर्णे वर्षसहस्रे वै ततः शक्रो ह्यपश्यत  ॥२५॥

अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ।
समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥२६॥

पुत्रार्थं कल्पयामास देवेन्द्रः सुरसत्तमः ।
स गाधिरभवद्राजा मघवान् कौशिकः स्वयम् ॥२७॥

पौरा यस्याभवद्भार्य्या गाधिस्तस्यामजायत ।
गाधेः कन्या महाभागा नाम्ना सत्यवती शुभा ॥२८॥

तां गाधिः काव्यपुत्राय ऋचीकाय ददौ प्रभुः ।
तस्याः प्रीतः स वै भर्त्ता भार्गवो भृगुनन्दनः ॥२९॥

पुत्रार्थं साधयामास चरुं गाधेस्तथैव च ।
उवाचाहूय तां भार्य्यामृचीको भार्गवस्तदा ॥३०॥

उपयोज्यश्चरुरयं त्वया मात्रा स्वयं शुभे ।
तस्यां जनिष्यते पुत्रो दीप्तिमान्क्षत्रियर्षभः ॥३१॥

अजेयः क्षत्रियैर्लोके क्षत्रियर्षभसूदनः ।
तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥३२॥

शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति ।
एवमुक्त्वा तु तां भार्य्यामृचीको भृगुनन्दनः ॥३३॥

तपस्यभिरतो नित्यमरण्यं प्रविवेश ह ।
गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥३४॥

तीर्थयात्राप्रसङ्गेन सुतां द्रष्टुं नरेश्वरः ।
चरुद्वयं गृहीत्वा सा ऋषेः सत्यवती तदा ॥३५॥

चरुमादाय यत्नेन सा तु मात्रे न्यवेदयत् ।
माता तु तस्या दैवन दुहित्रे स्वं चरुं ददौ ॥३६॥

तस्याश्चरुमथाज्ञानादात्मसंस्थं चकार ह ।
अथ सत्यवती सर्व्वं क्षत्रियान्तकरं तदा ॥३७॥

धारयामास दीप्तेन वपुषा घोरदर्शना ।
तामृचीकस्ततो दृष्ट्वा योगेनाभ्युपसृत्य च ॥३८॥

ततोऽब्रवीद्द्विजश्रेष्ठः स्वां भार्य्या वरवर्णिनीम् ।
मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥३९॥

जनिष्यति हि पुत्रस्ते क्रूरकर्म्मादारुणः ।
भ्राता जनिष्यते चापि ब्रह्मभूतस्तपोधनः ॥४०॥

विश्वं हि ब्रह्म तपसा मया तस्मिन् समर्पितम् ।
एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥४१॥

प्रसादयामास पतिं पुत्रो मे नेदृसो भवेत् ।
ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिरब्रवीत् ॥४२॥

ऋचीक उवाच
नैष संक्ल्पतः कामो मया भद्रे तथास्त्विति ।
उग्रकर्म्मा भवेत् पुत्रः पितुर्म्मातुश्च कारणात् ॥४३॥

पुनः सत्यवती वाक्यमेवमुक्तवाब्रवीदिदम् ।
इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ॥४४॥

शमात्मकमृजुं त्वं मे पुत्रं दातुमिहार्हसि ।
काममेवंविधः पौत्रो मम स्यात्तव च प्रभो ॥४५॥

यद्यन्यथा न शक्यं वै कर्त्तुमेतद्द्विजोत्तम ।
ततः प्रसादमकरोत् स तस्यास्तपसो बलात् ॥४६॥

पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि ।
त्वया यथोक्तं वचनं तथा भद्रे भविष्यति ॥४७॥

ततः सत्यवती पुत्रं जनयामास भार्गवम् ।
तपस्यभिरतं दान्तं जमदग्निं शमात्मकम् ॥४८॥

भृगोर्जगत्यां वंशेऽस्मिञ्जमदग्निरजायत ।
सा हि सत्यवती पुण्या सत्यधर्म्मपरायणा ॥४९॥

कौशिकीति समाख्याता प्रवृत्तेयं महानदी ।
इक्ष्वाकुवंशप्रभवो रेणुनमि नराधिपः ॥५०॥

तस्य कन्या महाभागा कामली नाम रेणुका ।
रेणुकायां तु कामल्यां तपोविद्यासमन्वितः ॥५१॥

आर्चको जनयामास जामदग्न्यं सुदारुणम् ।
सर्व्वविद्यान्तगं श्रेष्ठे धनुर्वेदस्य पारगम् ॥५२॥

रामं क्षत्रियहन्तारं प्रदप्तमिव पावकम् ।
और्वस्यैवमृचीकस्य सत्यवत्यां महायशाः ॥५३॥

जमजग्निस्तपोवीर्य्याज्जिज्ञे ब्रह्मविदांवरः ।
मध्यमश्च शुनःशेपः शुनःपुच्छः कनिष्ठकः ॥५४॥

विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः ।
विश्वामित्रस्तु धर्म्मात्मा नाम्ना विश्वरथः स्मृतः ॥५५॥

प्राप्य ब्रह्मर्षिसमतां योऽयं ब्रह्मर्षितां गतः ।
विश्वामित्रस्तु धर्म्मात्मा नाम्ना विश्वरथः स्मृतः ॥५६॥

जज्ञे भृगुप्रसादेन कौशिकाद्वंशवर्द्धनः ।
विश्वामित्रस्त च सुता देवरातादयः स्मृताः ॥५७॥

प्रख्यातास्त्रिषु लोकेषु तेषां नामान्यतः परम् ।
देवरातः कतिश्चैव यस्मात् कात्यायनाः स्मृताः ॥५८॥

शालावत्यां हिरण्याक्षो रेणुर्जज्ञेऽथ रेणुकः ।
सांकृतिर्गालवश्चैव मुद्गलश्चैव विश्रुतः ॥५९॥

मधुच्छन्दो जयश्चैव देवलश्च तथाष्टमः ।
कच्छपो हारितश्चैव विश्वामित्रस्य ते सुताः ॥६०॥

तेषां ख्यातानि गोत्राणि कौशिकानां महात्मनाम् ।
पाणिनो बभ्रवश्चैव ध्यानजप्यास्तथैव च ॥६१॥

पार्थिवा देवराताश्च शालङ् कायनबाष्कलाः ।
लोहिता यमदूतास्च तता कारूषकाः समृताः ॥६२॥

पौरवस्य मुनिश्रेष्ठा ब्रह्मर्षेः कोशिकस्य च ।
सम्बन्धोऽप्यस्य वंशेऽस्मिन् ब्रह्मक्षत्रस्य विश्रुतः ॥६३॥

पिश्वामित्रात्मजानां तु शुनःशेपोऽग्रजः स्मृतः ।
भार्गवः कौशिकत्वं हि प्राप्तः स मुनिसत्तमः ॥६४॥

विश्वामित्रस्य पुत्रस्तु शुनःशेपोऽबवत् किल ।
हरिदश्वस्य यज्ञे तु पशुत्वे विनियोजितः ॥६५॥

देवैर्दत्तः शुनःशेपो विश्वामित्राय वै पुनः ।
देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥६६॥

देवरातादयः सप्त विश्वामित्रस्य वै सुताः ।
दृषद्वतीसुतश्चापि वैश्वमित्रस्तथाष्टकः ॥६७॥

अष्टकस्य सुतो लौहिः प्रोक्तो जहनुगणो मया ।
अत उर्ध्वं प्रवक्ष्यामि वंशमायोर्महात्मनः ॥६८॥

इति श्रीब्राह्मे महापुराणे सोमवंशेऽमावसुवंशानुकीर्त्तनं नाम दशमोऽध्यायः॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP