संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३१

ब्रह्मपुराणम् - अध्यायः ३१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


आदित्यमाहात्म्यवर्णनम्
ब्रह्मोवाच
आदित्यमूलमखिलं त्रैलोक्यं मुनिसत्तमाः ।
भवत्यस्माज्जगत् सर्व्व सदेवासुरमानुषम् ॥१॥

रुद्रोपेन्द्रमहेन्द्राणां विप्रेन्द्र त्रिदिवौकसाम् ।
महाद्युतिमताञ्चैव तेजोऽयं सार्व्वलौकिकम् ॥२॥

सर्व्वात्मा सर्व्वलोकेशो देवदेः प्रजापतिः ।
सूर्य्य एव त्रिलोकस्य मूलं परमदैवतम् ॥३॥

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठे ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥४॥

सूर्य्यात् प्रसूयते सर्व्वं तत्र तैव प्रलीयते ।
भावाभावौ हि लोकानामादित्यान्निः सृतौ पुरा ॥५॥

एतत्तु ध्यानिनां ध्यानं मोक्षस्चाप्येष मोक्षिणाम् ।
तत्र गच्छन्ति निर्व्वाणं जायन्तेऽस्मात् पुनः ॥६॥

क्षणा मुहूर्त्ता दिवसा निशा पक्षाश्च नित्यशः ।
मासाः संवत्सराश्चैव ऋतवश्च युगानि च ॥७॥

अयादित्यादृते ह्येषां कालसंख्या न विद्यते ।
कालादृते न नियमो नाग्नौ विहरमक्रिया ॥८॥

ऋतूनामविभागस्च ततः पुष्पफलं कुतः ।
कुतो वै शस्यनिष्पत्तिस्तृणौषधिगणः कुतः ॥९॥

अभावो व्यवहाराणां जन्तूनां दिवि चेह च ।
जगत्प्रभावाद्विशते भास्कराद्वारितस्करात् ॥१०॥

नावृष्ट्‌या तपते सूर्य्यो नावृष्ट्या परिशुष्यति ।
नावृष्ट्या परिधिं धत्ते वारिमा दीप्यते रविः ॥११॥

वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसन्निभः ।
श्वेतो वर्षासु वर्णेन पाण्डुः शरदि भास्करः ॥१२॥

हेमन्ते ताम्रवर्णाभः शिशिरे लोहितो रविः ।
इति वर्णाः समाख्याताः सूर्य्यस्य ऋतुसम्भवाः ॥१३॥

ऋतुस्वभाववर्णैश्च सूर्य्यः क्षेमसुभिक्षकृत् ।
अथादित्यस्य नामानि सामान्यानि द्विजोत्तमाः ॥१४॥

द्वादशैव पृथक्त्वेन तानि वक्ष्याम्यशेषतः ।
आदित्यः सविता सूर्य्यो मिहिरोऽर्कः प्रभाकरः ॥१५॥

मार्त्तण्डो भास्करो भानुश्चित्रभानुर्दिवाकरः ।
रविर्द्वाशभिस्तेषां ज्ञेयः सामान्यनामभिः ॥१६॥

विष्णुर्धाता भगः पूषा मित्रेन्द्रौ वरुणोऽर्य्यमा ।
विवस्वानंशुमांस्त्वष्टा पर्जन्यो द्वादशः स्मृतः ॥१७॥

इत्येते द्वादशादित्याः पृथक्त्वेन व्यवस्थिताः ।
उत्तिष्ठन्ति सदा ह्येते मासैर्द्वादशभिः क्रमात् ॥१८॥

विष्णुस्तपति चैत्रे तु वैशाखे चार्य्यमा तथा ।
विवस्वान् ज्यैष्ठमासे तु आषाढे चांशुमान् स्मृतः ॥१९॥

पर्ज्जन्यः श्रावणे मासि वरुणः प्रौष्ठसंज्ञके ।
इन्द्र आश्ववयुजे मासि धाता तपति कार्त्तिके ॥२०॥

मार्गशीर्षे तथा मित्रः पौषे पूषा दिवाकरः ।
माघे भगस्तु विज्ञेयस्त्वष्टा तपति फाल्गुने ॥२१॥

शतैर्द्वाशभिर्विष्णू रश्मिभिर्दोप्यते सदा ।
दीप्यते गोसहस्रेण शतैश्च त्रिभिरर्य्यमा ॥२२॥

द्विःमप्तकैर्विवस्वांस्तु अंशुमान् पञ्चभिस्त्रिभिः ।
विवस्वानिव पर्ज्जन्यो वरुणस्चार्य्यमा तथा ॥२३॥

मित्रवद्‌भगवांस्त्वष्टा सहस्रेण शतेन च ।
इन्द्रस्तु द्विगुणैः षड्‌भिर्धानैकादशभिः शतैः ॥२४॥

सहस्रेम तु मित्रो वै पूषा तु नवभिःशतैः ।
उत्तरोपक्रमेऽर्कस्य वर्द्धन्ते रश्मयस्तथा ॥२५॥

दक्षिणोपक्रमे भूयो हसन्ते सूर्य्यरस्मयः ।
एवं रश्मिसहस्रन्तु सूर्य्यलोकादनुग्रहम् ॥२६॥

एवं नाम्नां चतुर्विंशदेक एषां प्रकीर्त्तितः ।
विस्तरेण सहस्रन्तु पुनरन्यत् प्रकोर्त्तितम् ॥२७॥

मुनय ऊचुः
ये तन्नामसहस्रेम स्तुवन्त्यर्कं प्रजापते ।
तेषां भवति किं पुण्यं गतिश्च परमेश्वर ॥२८॥

ब्रह्मोवाच
श्रृणुध्वं मुनिशाद्‌र्दूलाः सारभूतं सनातनम् ।
अलं नामसहस्रेम पठन्नेवं स्तवं शुभम् ॥२९॥

यानि नामानि गुह्यानि पवित्राणि शुभानि च ।
तानि वः कीर्त्तयिष्यामि श्रृणुध्वं भारस्कस्य वै ॥३०॥

विकर्त्तनो विवस्वांश्च मार्त्तण्डो भास्करो रविः ।
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्महेश्वरः ॥३१॥

लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥३२॥

गभस्तिहस्तो ब्रह्मा च सर्व्वदेवनमस्कृतः ।
एकविंशतिरित्येष स्तव इष्टः सदा रवेः ॥३३॥

शरीरारोग्यदश्चैव धनवृद्धियशस्करः ।
स्तवराज इति ख्यातिस्त्रिषु लोकेषु विश्रुतः ॥३४॥

य एतेन द्विजश्रेष्ठा द्विसन्ध्येऽस्तमनोदये ।
स्तौति सूर्य्यं शुचिर्भूत्वा सर्व्वपापैः प्रमुच्यते ॥३५॥

मानसं वाचिकं वापि देहजं कर्म्मजं तथा ।
एकजप्येन तत्‌सर्व्वं नश्यत्यर्कस्य सन्निधौ ॥३६॥

एकजप्यश्च होमश्च सन्ध्योपासनमेव च ।
धूपमन्त्रार्घ्यमन्त्रश्च बलिमन्त्रस्तथैव च ॥३७॥

अन्नप्रदाने दाने च प्रणिपाते प्रदक्षिणे ।
पूजितोऽयं महामन्त्रः सर्व्वपापहरः शुभः ॥३८॥

तस्माद्‌यूयं प्रयत्नेन स्तवेनानेन वै द्विजाः ।
स्तुवीध्वं वरदं देवं सर्व्वकामफलप्रदम् ॥३९॥

इति श्रीब्राह्मे महापुराणे मार्त्तण्डस्यैकविंशतिनामानुकीर्त्तनं नाम एकत्रिंशोऽध्यायः॥ ३१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP