संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १९९

ब्रह्मपुराणम् - अध्यायः १९९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


रुक्मिणीविवाहवर्णनम्
व्यास उवाच
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मिणी तस्य दुहिता रुक्मी चैव सुतो द्विजाः ॥१॥

रुक्मिणीं चकमे कृष्णः सा च तं चारुहासिनी ।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥२॥

ददौ स शिशुपालाय जरासंधप्रचोचितः ।
भीष्मको रुक्मिणा सार्धं रूक्मिणीमुरुविक्रमः ॥३॥

विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुः शिशुपालश्च कुण्डिनम् ॥४॥

कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूपतेः ॥५॥

श्वोभाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।
विपक्षभावमासाद्य रामाद्येष्वेव बन्धुषु ॥६॥

ततश्च पौण्ड्रकः श्रीमान्दन्तवत्रो विदूरथः ।
शिशुपालो जरासंधः शाल्वाद्याश्च महीभृतः ॥७॥

कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश्च समागम्य रामाद्यैर्यदुपुंगवैः ॥८॥

कुण्डिनं न प्रवेक्ष्यामि अहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमभिद्रुतः ॥९॥

हत्वा बलं स नागाश्वपत्तिस्यन्दसंकुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥१०॥

निर्जित्य रुक्मिणं सम्यगुपयेमे स रुक्मिणीम् ।
राक्षसेने विधानेन संप्राप्तो मधुसूदनः ॥११॥

तस्यां जज्ञे च प्रद्युम्नो मदनांशः स वीर्यवान् ।
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥१२॥

इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते नवनवत्यधिकशततमोऽध्यायः ॥१९९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP