संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ४८

ब्रह्मपुराणम् - अध्यायः ४८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


इन्द्रद्युम्नस्य प्रतिमानिर्माणम्
मुनय ऊचुः
ब्रूहि नो देवेदेवेश यत्पृच्छाम पुरातनम् ।
यथा ताः प्रतिमाः पूर्वमन्द्रद्युम्नेन निर्मिताः ॥१॥

केन चैव प्रकारेम तुष्टस्तस्मै स माधवः ।
तत्सर्वं वद चास्माकं परं कौतूहलं हि नः ॥२॥

ब्रह्मोवाच
श्रृणुध्वं मुनिसार्दूलाः पुराणं वेदसंमितम् ।
कथयामि पुरा वृत्तं प्रतिमानां च संभवम् ॥३॥

प्रवृत्ते च महायज्ञे प्रासादे चैव निर्मिते ।
चिन्ता तस्य बभूवाथ प्रतिमार्थमहर्निशम् ॥४॥

न वेद्मि केन देवेशं सर्वेसं लोकपावनम् ।
सर्गस्थित्यन्तकर्तारं पश्यामि पुरुषोत्तमम् ॥५॥

चिन्ताविष्टस्त्वभूद्राजा शेते रात्रौ दिवाऽपि न ।
न भुङ्क्ते विविधान्बोगान्न च स्नानं प्रसाधनम् ॥६॥

नैव वाद्येन गन्धेन गायनैर्वर्णकैरपि ।
न गजैर्मदयुक्तैश्च न चानेकैर्हयान्वितैः ॥७॥

नेन्गद्रनीलैर्महानीलैः पद्मरागमयैर्न च ।
सुवर्णरजताद्यैस्च वज्रस्फटिकसंयुतैः ॥८॥

बहुरागार्थकामैर्वा न वन्यैरन्तरिक्षगैः ।
बभूव तस्य नृपतेर्मनसस्तुष्टिवर्धतम् ॥९॥

शैलमृद्‌दारुजातेषु प्रशस्तं किं महीतले ।
विष्णुप्रतिमायोग्यं च सर्वलक्षमलक्षितम् ॥१०॥

एतैरैव त्रयाणां तु दयितं स्यात्सुरार्चितम् ।
स्थापिते प्रीतिमभ्येति इति चिन्तापरोऽभवत् ॥११॥

पञ्चरात्रविधानेन संपूज्य पुरुषोत्तमम् ।
चिन्ताविष्टो महीपालः संस्तोतुमुचक्रमे ॥१२॥

इति श्रीमहापुराणे आदिब्राह्मे इन्द्रद्युम्नस्य प्रतिमानिर्मामविधानं नामाष्टचत्वारिंशोऽध्यायः॥ ४८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP