संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १६२

ब्रह्मपुराणम् - अध्यायः १६२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


मन्युतीर्थवर्णनम्
ब्रह्मोवाच
मन्युतीर्थमिति ख्यातं सर्वप्रापप्रणाशनम् ।
सर्वकामप्रदं नॄणां स्मरणादघनाशनम् ॥१॥

तस्य प्रभावं वक्ष्यामि श्रृणुष्वावहितो मुने ।
देवानां दानवानां च संगरोऽभून्मिथः पुरा ॥२॥

?Bतत्राजयन्नैव सुरा दानवा जयिनोऽभवन् ।
पराङ्मुखाः सुरगणाः संगराद्‌गतचेतसः ॥३॥

मामभ्येत्य समूचुस्ते देहि नोऽभयकारणम् ।
तानहं प्रत्यवोचं वै गङ्गां गच्छत सर्वशः ॥४॥

तत्र वै गौतमीतीरे स्तुत्वा देवं महेश्वरम् ।
अनपायनिरायाससहजानन्दसुन्दरम् ॥५॥

लप्स्यते सर्वविबुधा जयहेतुर्महेश्वरात् ।
तथेत्युक्त्वा सुरगणाः स्तुवन्ति स्म महेश्वरम् ॥६॥

तपोऽतप्यन्त केचिद्वै ननृतुश्च तथाऽपरे ।
अस्नापयंश्च केचिच्चापूजयंश्च तथाऽपरे ॥७॥

ततः प्रसन्नो भगवाञ्शूलपाणिर्महेश्वरः ।
देवानथाब्रवीत्तुष्टो व्रियतां यदभीप्सितम् ॥८॥

देवा ऊचुः सुरपतिं विजयाय ददस्व नः ।
पुरुषं परमश्लाध्यं रणेषु पुरतः स्थितम् ॥९॥

यद्‌बाहुबलमाश्रित्य भवामः सुखिनो वयम् ।
तथेत्युवाच भगवान्देवान्प्रति महेश्वरः ॥१०॥

आत्मनस्तेजसा कश्चिन्निर्मितः परमेष्ठिना ।
मन्युनामानमत्युग्रं देवसैन्यपुरोगमम् ॥११॥

तं नत्वा त्रिदशाः सर्वे शिवं नत्वा स्वमालयम् ।
मन्युना सह चाभ्येत्य पुनर्युद्धाय तस्थिरे ॥१२॥

युद्धे स्थित्वा तु दनुजैर्दैतेयैश्च महाबलैः ।
विबुधा जातसन्नद्धा मन्युमूचुः पुरः स्थिताः ॥१३॥

देवा ऊचुः
सामर्थ्यं तव पश्यामः पश्चाद्योत्स्यामहे परैः ।
तस्माद्दर्शय चाऽऽत्मानं मन्योऽस्माकं युयुत्सताम् ॥१४॥

ब्रह्मोवाच
तद्देववचनं श्रुत्वा मन्युराह स्मयन्निव ॥१५॥

मन्युरुवाच
जनिता मम देवेशः सर्वज्ञः सर्वदृक्प्रभुः ।
यः सर्वं वेत्ति सर्वेषां धामनाम मनःस्थितम् ॥१६॥

नैव कश्चिच्च ते वेत्ति यः सर्वं वेत्ति सर्वदा ।
अमूर्तं मूर्तमप्येतद्वेत्ति कर्ता जगन्मयः ॥१७॥

परोऽसौ भगवान्साक्षात्तथा दिव्यन्तरिक्षगः ।
कस्तस्य रूपं यो वेद कस्य कर्ता जगन्मयः ॥१८॥

एवं विधादहं जातो मां कथं वेत्तुमर्हथ ।
अथवा द्रष्टुकामा वै भवन्तो माऽनुपश्यत ॥१९॥

ब्रह्मोवाच
इत्युक्त्वा दर्शयामास मन्यू रूपं स्वकं महत् ।
तार्तीयचक्षुषोद्‌भूतं भवस्य परमेष्ठिनः ॥२०॥

तेजसा संभृतं रूपं यतः सर्वं तदुच्यते ।
पौरुषं पुरुषेष्वेव अहंकारश्च जन्तुषु ॥२१॥

क्रोधः सर्वस्य यो भीम उवसंहारकृद्‌भवेत् ।
तं शंकरप्रतिनिधिं ज्वलन्तं निजतेजसा ॥२२॥

सर्वायुधधरं दृष्ट्वा प्रणेमुः सर्वदेवताः ।
वित्रेसुर्दैत्यमनुजाः कृताञ्जलिपुटाः सुराः ॥२३॥

भूत्वा मन्युमथोचुस्ते त्वं सेनानीः प्रभो भव ।
त्वया दत्तमिदं राज्यं मन्यो भोक्ष्यामहे वयम् ॥२४॥

तस्मात्सर्वेषु कार्येषु जेता त्वं जयवधर्नः ।
त्वमिन्द्रस्त्वं च वरुणो लोकपालास्त्वमेव च ॥२५॥

अस्मासु सर्वदेवेषु प्रविश त्वं जयाय वै ।
मन्युः प्रोवाच तान्सर्वान्विना मत्तो न किंचन ॥२६॥

सर्वेष्वन्तः प्रविष्टोऽहं न मां जानाति कश्चन ।
स एव भगवान्मन्युस्ततो जातः पृथक्पृथक् ॥२७॥

स एव रुद्ररूपी स्याद्रुद्रो मन्युः शिवोऽभवत् ।
स्थावरं जङ्मं चैव सर्वं व्याप्तं हि मन्युना ॥२८॥

तमवाप्य सुराः सर्वे जयमापुश्च संगरे ।
जयो मन्युस्च शौर्यं च ईशतेजः समुद्‌भवम् ॥२९॥

मन्युना जयमाप्याथ कृत्वा दैत्यैश्च संगमम् ।
यथागतं ययुः सर्वे मन्युना परिरक्षिताः ॥३०॥

यत्र वै गौतमीतीरे शिवमाराध्य ते सुराः ।
मन्युमापुर्जयं चैव मन्युतीर्थं तदुच्यते ॥३१॥

उत्पत्तिं च तथा मन्योर्यो नरः प्रयतः स्मरेत् ।
विजयो जायते तस्य न कैश्चित्परिभूयते ॥३२॥

न मन्युतीर्थसदृशं पावनं हि महामुने ।
यत्र साक्षान्मन्युरूपी सर्वदा शंकरः स्थितः ॥
तत्र स्नानं च दानं च स्मरणं सर्वकामदम् ॥३३॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये मन्युतीर्थवर्णनं नाम द्विषष्ट्यधिकशततमोऽध्यायः ॥१६२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP