संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २०६

उत्तरखण्डः - अध्यायः २०६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सौभरिरुवाच-
धर्मराजशिबिः श्रीमानाकर्ण्य तद्वचो मुनेः
नारदस्याब्रवीत्प्रीतमना इति तमुत्तमम् ॥१॥
शिबिरुवाच-
मुने तीर्थवरस्यास्य निगमोद्बोध कस्य ते
माहात्म्यं वर्णितं सम्यक्श्रुतं पापहरं मया ॥२॥
इंद्रप्रस्थेत्र शतशः संति तीर्थानि वै मुने
अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते ॥३॥
नारद उवाच-
इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका नृप
अस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे ॥४॥
काम्पिल्येऽथ द्विजः कश्चित् पुष्पेषुर्मूर्तिमानिव
सर्वासां योषितां चित्तहारी स्यादग्रविभ्रमैः ॥५॥
संगीतविद्याकुशलः कोकिलामधुरध्वनिः
एकदा स करे वीणां धारयन्वादयन्मुहुः ॥६॥
कंठेन कोकिलालाप मधुरेण नराधिप
गायन्बभ्राम नगरे प्रतिरथ्यं महामतिः ॥७॥
तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम्
त्वक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः ॥८॥
मोहितास्तस्य रूपेण कामवेगं न सेहिरे
जाता स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः ॥९॥
ब्रह्मणो मानसं येन लोभितं भारतीं प्रति
शिवस्यार्द्धशरीरं च पार्वत्यै येन दापितम् ॥१०॥
ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि
यः स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचंचलाः ॥११॥
ताः स्मरावेशमासोढुं न साध्योपि विषेहिरे
वक्तव्यमिति किं राजन्लोके कामो हि दुर्जयः ॥१२॥
अथ तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसौ
प्रगायन्कंठवीणाभ्यां प्रगायन्स्वरमोहितः ॥१३॥
तासां पतिसुतभ्रातृपितरोऽथ नराधिप
आगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्प्रति ॥१४॥
तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदंतिके
यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे ॥१५॥
राजापि तं समाहूय पप्रच्छ रहसि द्विजम्
केन मंत्रेण भो विप्र मोहितास्ताः पुरस्त्रियः ॥१६॥
तन्ममाचक्ष्व विप्रेंद्र दास्यामि बहु ते धनम्
नोचेन्निष्कासयामि त्वां निजराज्यान्न संशयः ॥१७॥
नारद उवाच-
श्रुत्वेति नृपतेर्वाक्यं नृपतिं स द्विजोत्तमः
उवाच सत्यं तस्याग्रे वचोरूपगुणार्णवः ॥१८॥
द्विज उवाच-
न मंत्रं नौषधं राजन्विद्यते मयि भिक्षुके
किंतु ते नगरे सर्वा योषितो ह्यजितेंद्रियाः ॥१९॥
रूपं मम समालोक्य श्रुत्वा गीतध्वनिं तथा
स्मरवेगं सहंते न राजंस्तव पुरे स्त्रियः ॥२०॥
किं करोमि महाराज कोऽपराधोस्ति मे विभो
पुराकृतमिवोल्लंघ्यं शासनं न महीपते ॥२१॥
नारद उवाच-
उशीनरशीबे राजन्नेवं कथयति द्विजे
सर्वे पौराः समेत्याथ प्रावदन्निति भूपतिम् ॥२२॥
पौरा ऊचुः -
राजन्ननेन विप्रेण मोहिताः पौरयोषितः
गृहेषु न हि तिष्ठंति ह्यस्माभिरनिवारिताः ॥२३॥
यद्ययं मोहनः स्त्रीणां नगरे वत्स्यति प्रभो
तदा देशांतराण्येव यास्यामो वयमद्य वै
गतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः ॥२४॥
तमनुप्रस्थितात्क्षेत्राद्गौरियं पापिनामिव
विना तं शरणं यातं त्यक्तश्रीभिर्नरेश्वर ॥२५॥
अथैनमनुयास्यंति वासिताभिर्वृषं यथा
शून्यालये कथं लक्ष्मीर्यत्नतोप्यवतिष्ठति ॥२६॥
धर्मोऽर्थश्च गृहं चैतत् त्रयं स्त्रीवशगं यतः
कांताधर्म धनाधीना तयोर्नाशे न तिष्ठति ॥२७॥
नारद उवाच-
एवं वदत्सु पौरेषु स्त्रियस्तेषां समागताः
राजांतिक उपाविष्टा इत्यूचुस्ताः परस्परम् ॥२८॥
पौरस्त्रिय ऊचुः
कामं वामाकृतिं विप्रमेनं प्राप्यमनांसि नः
उल्लसंति दिवाधीशं कमलानीव वारिणि ॥२९॥
संकुचंति विना तेन कुमुदानि यथेंदुना
आगच्छंतमिलित्वैनंधारयामोनृपाग्रतः ॥३०॥
अवध्योऽयं वयं चास्य किं करिष्यति भूपतिः
नारद उवाच-
इत्युक्त्वा तास्त्वरावत्यो जगृहुस्तं द्विजोत्तमम् ॥३१॥
पश्यतां निजभर्तॄणां राज्ञश्चैव पुरस्तदा
ऊचुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम् ॥३२॥
शमयाशु विनाद्यत्वां स्थातुं नैव च शक्नुमः
इत्याकर्ण्य वचस्तासां स विप्रः प्रत्युवाच ह ॥३३॥
विप्र उवाच-
भवतीनामहं पुत्रो भवत्यो मातरो मम
गृहान्किमर्थमुत्सृज्य भवत्यः पर्यटंति हि ॥३४॥
आराधयत नाथान्स्वान्यतो लोकद्वयं ध्रुवम्
आराधितेषु पतिषु विष्णुः सर्वसुरेश्वरः ॥३५॥
प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभम्
या स्त्री स्वपतिमुत्सृज्य सेवतेऽन्यसुखेच्छया ॥३६॥
सापवादमवाप्नोति याति घोरां च दुर्गतिम्
उषित्वा तत्र कल्पांते यावत्सा पतिवंचना ॥३७॥
पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यते
तस्मादपि पशुत्वं सा लभते बहुजन्मसु ॥३८॥
ततो मुक्ता मनुष्यत्वे व्यंगा भवति तत्र सा
एवं पापगतिं ज्ञात्वा निवर्तध्वमतो जनात् ॥३९॥
नो वा यास्यथ देहांते नरकं भृशदारुणम्
यदिच्छंति भवंत्यो मे सुखं तन्नेह लप्स्यथ
पापमेव हि युष्माकं यतोधःपतनं नृणाम् ॥४०॥
नारद उवाच-
श्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृसुखानि च
लज्जयानम्र मुख्यस्ता लतावातहता इव ॥४१॥
तासां तु पुरनारीणां स्मराग्निर्भृशदारुणः
शशाम तस्य शीतेन बटोर्वचनवारिणा ॥४२॥
उत्थाय चेलुः सर्वास्ता विनिंदंत्य इति स्मरम्
ब्रह्मशक्रादिदेवानामपि मोहकरं नृप ॥४३॥
स्त्रिय ऊचुः
धिगिमं पापकर्माणं शीलदारुकुठारकम्
कामवामदृशां प्रीत्यै धन्यो येन हतः स्मरः ॥४४॥
किं वदेम जगत्पूज्यां रुक्मिणीं जठरे यया
धृतः प्रद्युम्ननाम्नाऽसौ राहुः स्त्रीशीलचंद्रभुक् ॥४५॥
स देवाधम आयाति यदि नो दृष्टगोचरम्
भूयो ध्यानकृतेशान दृगग्नौ तं क्षिपामहे ॥४६॥
येनायं जनितः पापो ह्यात्मारामेण विष्णुना
कृतः षोडशसाहस्रस्त्रीप्रियः का हि नः कथा ॥४७॥
एवं विनिंद्य तं कामं तुष्टुवुस्तं द्विजोत्तमम्
शीलं स्वस्य च तासां च रक्षितं येन भूपते ॥४८॥
धन्या सामुष्य जननी ययायं ब्राह्मणोत्तमः
स्मरजिन्निर्मितो लोके परधर्मस्य रक्षकः ॥४९॥
धिगस्तु नो राजलोकैर्हसिताः स्मरनिर्जिताः
याभिर्वाक्यमनोभ्यां च जनितं पापमुल्बणम् ॥५०॥
नारद उवाच-
एवं विचिंतयंत्यस्ता एक्यमत्ययुताः स्त्रियः
जग्मुः स्वंस्वं गृहं सर्वा द्विजवाक्येन बोधिताः ॥५१॥
अथ राजापि कांपिल्यस्तं द्विजं वस्त्रभूषणैः
संपूज्य प्रेषयामास सद्गृहे संयतेंद्रियम् ॥५२॥
अथागच्छति काले तु कारूषाधिपतिर्बली
कांपिल्याधिपतिं सैन्यैर्नगरं रुरुधे तदा ॥५३॥
तयोर्युद्धमभूद्घोरं तेन युद्धे स घातितः
नगरं लुठितं सर्वं हताः शूराश्च सर्वशः ॥५४॥
ता स्त्रियः कालकूटं तु खादित्वा मरणं गताः
प्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु ॥५५॥
येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसः
राक्षस्यो नगरे जाता महाकाया भयानकाः ॥५६॥
तत्र ता निहिताः सर्वाः पुरनार्यो हनूमता
यज्ञांश्च रसतो जिष्णोस्तिष्ठतां रथकेतने ॥५७॥
पुनस्ता एव राक्षस्यो बभूवुर्मारवेध्वनि
क्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः ॥५८॥
एवं तेन तु पापेन वाङ्मनोविहितेन तु
ताभिर्जन्मद्वयं प्राप्तं राक्षसीयोनिमिश्रितम् ॥५९॥
पापेन नाशितं तासां स नृपं नगरद्वयम्
अतएव न कर्त्तव्यं परकांतनिषेवणम् ॥६०॥
नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभो
रोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वा
न त्याज्यः स्वपतिः स्त्रीभिः इच्छंतीभिस्तु सद्गतिम् ॥६१॥
कथितमिदं मया मनोवचोभ्यां जनितमघं च यदन्यकांतभक्त्या
फलमपि च यदेव लब्धमाभिस्तदपि शिबे बहुविस्तरेण तुभ्यम् ॥६२॥
इंद्रप्रस्थगता न ये ममनघा या द्वारका दृश्यते तास्तस्या जलबिंदुदेहपतनात्पौरस्त्रियो रेभिरे
स्वर्गं चित्तवचोऽन्यकांत भजनाज्जातं विमुच्वोल्बणं क्रव्यादत्वमवाप्य देववनिताभावं सुराह्लाददम् ॥६३
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्वारकावर्णंनंनाम षष्ठाधिकद्विशततमोऽध्यायः ॥२०६॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP