संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १५९

उत्तरखण्डः - अध्यायः १५९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
तस्माद्दूरतरे देवि सिद्धक्षेत्रमनुत्तमम्
अनिरुद्धो वृतः पूर्वं उषार्थे चित्रलेखया ॥१॥
नीतो बाणासुरपुरं तिष्ठति स्म गृहे पुरा
पाशैर्बाणैश्च संरुद्धः कोटराक्षीमथास्मरत् ॥२॥
साक्षाद्या वैष्णवी शक्तिः सदा रक्षण तत्परा
सेयं देवी नदीतीरे कृष्णेनात्र प्रतिष्ठिता ॥३॥
जित्वा बाणासुरं संख्ये द्वारकां प्रतिगच्छता
अनिरुद्धस्य स्तोत्रेण साक्षात्सांनिध्यमागता ॥४॥
तत्र तीर्थे नरः स्नात्वा वर्षमेकं प्रयत्नतः
कोटराक्षीमुखं दृष्ट्वा लक्ष्मीमाप्नोति पुष्कलाम् ॥५॥
सिद्धतीर्थे नरः स्नात्वा दृष्ट्वा कोटरवासिनीम्
सिंहयुक्तेन यानेन रुद्रलोके महीयते ॥६॥
यस्यां वै स्मरणादेव मुक्तः सोऽपि वरानने
अतोयेऽत्र प्रगच्छंति ते नरा मुक्तिभागिनः ॥७॥
तत्र गत्वा विशेषेण स्नानं कृत्वा तु पार्वति
कोटराक्ष्यास्ततः स्तोत्रं पठेद्वै बुद्धिपूर्वकम् ॥८॥
कोटराक्षी विश्वरूपा महामाया बलाधिका
त्रिपुरा त्रिपुरघ्नी च शिवा वै शिवरूपिणी ॥९॥
कन्या सारस्वती प्रोक्ता दुर्गा दुर्गतिहारिणी
भैरवी भैरवाक्षी च लक्ष्मी देवी जनप्रिया ॥१०॥
एतानि बहुधोक्तानि नामानि च सुरेश्वरि
ये पठंति नरश्रेष्ठास्ते यांति शिवसन्निधौ ॥११॥
अनिरुद्धकृतं स्तोत्रं ये जपंति मनीषिणः
मुच्यंते कष्टबंधात्ते सत्यंसत्यं वरानने ॥१२॥
तीर्थानां परमं तीर्थं कोटरानिर्मितं भुवि
दर्शनादेव नश्यंति पापानां राशयस्तथा ॥१३॥

इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तर खंडे कोटरातीर्थं नामैकोनषष्ट्यधिकशततमोऽध्यायः ॥१५९॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP