संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १२३

उत्तरखण्डः - अध्यायः १२३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


कार्तिकेय उवाच
भगवञ्च्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
विधिं मासोपवासस्य फलं चास्य यथोदितम् ॥१॥
यथाविधि नरैः कार्या व्रतचर्या यथा भवेत्
आरभ्यते यथापूर्वं समाप्यं हि यथाविधि ॥२॥
यावत्संख्यं तु कर्तव्यं तत्प्रब्रूहि महेश्वर
व्रतमेतत्सुरश्रेष्ठ विस्तरेण ममानघ ॥३॥
श्रीरुद्र उवाच
साधु पावकि सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम ॥४॥
सुराणां च यथा विष्णुस्तपतां च यथा रविः
मेरुः शिखरिणां यद्वद्वैनतेयश्च पक्षिणाम् ॥५॥
तीर्थानां तु यथा गंगा प्रजानां तु यथा वणिक्
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ॥६॥
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि
सर्वदानोद्भवं चैव लभेन्मासोपवासकृत् ॥७॥
अग्निष्टोमादिभिर्यज्ञैर्विविधैर्भूरिदक्षिणैः
न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात् ॥८॥
तेन जप्तं हुतं दत्तं तपस्तप्तं कृता स्वधा
यः करोति विधानेन नरो मासमुपोषणम् ॥९॥
उद्दिश्य वैष्णवं यज्ञं समभ्यर्च्य जनार्दनम्
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥१०॥
वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु
द्वादश्यादीनि पुण्यानि ततो मासमुपावसेत् ॥११॥
अतिकृच्छॄं च पाराकं कृत्वा चांद्रायणं ततः
मासोपवासं कुर्वीत ज्ञात्वा देह बलाबलम् ॥१२॥
वानप्रस्थो यतिर्वापि नारी वा विधवा मुने
मासोपवासं कुर्वीतगुरोर्विप्राज्ञया ततः ॥१३॥
आश्विनस्यामले पक्षे एकादश्यामुपोषितः
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥१४॥
वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः
मासं चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् ॥१५॥
अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः
मालतींदीवरैः पद्मैः कमलैस्तु सुगंधिभिः ॥१६॥
कुंकुमोशीरकर्पूरैर्विलिप्य वरचंदनैः
नैवेद्यधूपदीपाद्यैरर्चयेच्च जनार्दनम् ॥१७॥
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम्
कुर्वन्नरस्त्रीविधवा बृहद्भक्तिर्जितेंद्रियः ॥१८॥
नाम्नामेव तथालापं विष्णोः कुर्यादहर्निशम्
भक्त्या विष्णोस्तुतिर्वाच्या मिथ्यालापविवर्जिता ॥१९॥
सर्वसत्वदयायुक्तः शांतवृत्तिरहिंसकः
सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेत् ॥२०॥
स्मृत्वालोकनगंधादि स्वादितं परिकीर्तितम्
अन्नस्य वर्जयेद्ग्रासं ग्रासानां सम्प्रमोक्षणम् ॥२१॥
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम्
व्रतस्थो वर्जयेत्सर्वं यच्चान्यच्च निराकृतम् ॥२२॥
न व्रतस्थः स्पृशेत्किंचिद्विकर्मस्थं न चालयेत्
देवतायतने तिष्ठन्गृहस्थश्चाचरेद् व्रतम् ॥२३॥
कृत्वा मासोपवासं तु यथोक्तविधिना नरः
नारी वा विधवा साध्वी वासुदेवं समर्चयेत् ॥२४॥
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति
कृत्वा मासोपवासं तु संयतात्मा जितेंद्रियः ॥२५॥
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
पूजयेत्पुष्पमालाभिर्गंधधूपविलेपनैः ॥२६॥
वस्त्रालंकारवाद्यैश्च तोषयेदच्युतं नरः
संस्नापयेद्धरिं भक्त्या तीर्थचंदनवारिभिः ॥२७॥
चंदनेनानुलिप्तांगं धूपपुष्पैरलंकृतम्
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् ॥२८॥
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
विप्रान्क्षमापयित्वा तु विसृज्याभ्यर्च्य पूज्य च ॥२९॥
एवं वित्तानुसारेण भक्तियुक्तेन शक्तितः
एवं मासोपवासान्हि कृत्वाभ्यर्च जनार्दनम् ॥३०॥
भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते
एवं मासोपवासांते वृत्वा विप्रांस्त्रयोदश ॥३१॥
निर्यापयेत्ततस्तान्वै विधिना येन तच्छृणु
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः ॥३२॥
पूजयित्वा तु देवेशमाचार्यानुज्ञया हरिम्
अर्चयित्वा यथाशक्त्या ह्यभिवाद्य गुरुं तथा ॥३३॥
ततोनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
विशुद्धकुलचारित्रान्विष्णुपूजनतत्परान् ॥३४॥
पूजयित्वा तथा सर्वान्भोजयित्वा त्रयोदश
तांबूलवस्त्रयुग्मानि भोजनाच्छादनानि च ॥३५॥
योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि
दत्त्वा चैव द्विजाग्र्येभ्यः पूजयित्वा प्रणम्य च ॥३६॥
ततोनुपूजयेद्भक्त्या शय्यास्तरणसंस्कृताम्
साच्छादनां शुभां श्रेष्ठां सोपधानामलंकृताम् ॥३७॥
कारयित्वात्मनोमूर्तिं कांचनीं तु स्वशक्तितः
न्यसेत्तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः ॥३८॥
आसनं पादुका छत्रं वस्त्रयुग्ममुपानहौ
पवित्राणि च पुष्पाणि शय्यायामुपकल्पयेत् ॥३९॥
एवं शय्यां तु संकल्प्य प्रणिपत्य च तान्द्विजान्
प्रार्थयेच्चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ॥४०॥
ततो व्रजेन्नरः प्रेष्ठं विष्णोः स्थानमनामयम्
मंडपस्थांस्तु तान्विप्रानिति वाच्यं मुहुर्मुहुः ॥४१॥
मंत्रहीनं भक्तिहीनं क्रियाहीनं द्विजोत्तमाः
सर्वं संपूर्णतां यातु भवद्वाक्यप्रसादतः
विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥४२॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे श्रीकृष्णसत्यभामासंवादे मासोपवासकथनंनाम त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥

N/A

References : N/A
Last Updated : November 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP