संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १५०

उत्तरखण्डः - अध्यायः १५०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेवउवाच
जंबूतीर्थं ततो गच्छेत्स्नानार्थं पापनाशनम्
कलिकाले च यत्पुंसां स्वर्गसोपानवत्स्थितम् ॥१॥
यत्र जांबवता पूर्वं दशांगे पर्वतोत्तमे
स्थापितं ऋक्षराजेशं लिगं सुरगणार्चितम् ॥२॥
रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः
तदा जांबवता दिक्षु भेरीघोषैः प्रघोषितम् ॥३॥
जितं वै रामचंद्रेण रावणो निहतो रणे
लब्ध्वा सीतेति संघुष्य स्नातं तीर्थवरे शुभे ॥४॥
स्थापितं तत्र लिंगं तु स्वनाम्ना तु सुरेश्वरि
तत्र स्नात्वा नरः सद्यः स्मृत्वा रामं सहानुजम् ॥५॥
जाबवंतेश्वरं स्नात्वा रुद्रलोके महीयते
यत्रयत्र हि भो देवि श्रीरामस्मरणं कृतम्
भवबंधविमोक्षो हि दृश्यते स चराचरे ॥६॥
अहं रामस्तु विज्ञेयो रामो वै रुद्र एव च
एवं ज्ञात्वा तु ते देवि न भेदो वर्तते क्वचित् ॥७॥
रामरामेति रामेति मनसा ये जपंति च
तेषां सर्वार्थसिद्धिश्च भविष्यति युगेयुगे ॥८॥
अहं हि सर्वदा देवि श्रीरामस्मरणं चरे
यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचित् ॥९॥
काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम्
स्मरामि सततं देवि भक्त्या च विधिपूर्वकम् ॥१०॥
जांबवता तदा पूर्वं स्मृत्वा रामं सुशोभनम्
जांबवंतमिति ख्यातं प्रस्थाप्य जगतां गुरुम् ॥११॥
तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम्
शिवलोकमवाप्नोति यावदिंद्राश्चतुर्दश ॥१२॥
अत्र हि स्नानमात्रेण यथा जांबवतो बलम्
तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः ॥१३॥
अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै
फलं सहस्रगुणितं जांबवंतेश दर्शनात् ॥१४
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे
जांबवततीर्थमाहात्म्यंनाम पंचाशदधिकशततमोऽध्यायः ॥१५०॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP