संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १०९ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १०९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १०९ Translation - भाषांतर गणावूचतुःकदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विजःपाककर्माकरोद्यावदहरत्कोप्यलक्षितः ॥१॥तमदृष्ट्वाप्यसौ पाकं पुनर्नैवाकरोत्तदासायंकालार्चनस्यासौ व्रतभंगभयाद्द्विजः ॥२॥द्वितीयेऽह्नि ततः पाकं कृत्वा यावत्स विष्णवेउपहारार्पणं कर्तुं तावत्कोप्यहरत्पुनः ॥३॥एवं सप्तदिनं तस्य पाकं कोप्यहरद्द्विजजातः सविस्मयः सोऽथ मनस्येव व्यचारयत् ॥४॥अहो नित्यं समभ्येत्य कः पाकं हरते ममक्षेत्रसंन्यासिनां स्थानमत्याज्यं सर्वथा मया ॥५॥पुनः पाकं विधायात्र भुज्यते यदि चेन्मयासायंकालार्चनं चैतत्परित्याज्यं कथं मया ॥६॥किंचित्पाकं विधायैतद्भोक्तव्यं तु मया नहिअनिर्वेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते ॥७॥उपोषितोऽहं च कथं तिष्ठाम्यत्र व्रतस्थितःअद्य संरक्षणं सम्यक्पाकस्यात्र करोम्यहम् ॥८॥इति पाकं विधायासौ तत्रैवालक्षितः स्थितःतावद्ददर्श चांडालं पाकान्नहरणे स्थितम् ॥९॥क्षुत्क्षामं दीनवदनमस्थिचर्मावशेषितम्तमालोक्य द्विजाग्र्योभूत्कृपयापन्नमानसः ॥१०॥विलोक्यान्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषतकथमत्ति भवान्रूक्षं घृतमेतद्गृहाण भोः ॥११॥इत्थं ब्रुवंतं विप्राग्र्यं आयांतं च विलोक्य सःवेगादधावत्तद्भीत्या मूर्च्छितश्च पपात ह ॥१२॥भीतं तं मूर्च्छितं दृष्ट्वा चांडालं स द्विजोत्तमःवेगादभ्येत्य कृपया स्ववस्त्रांतैरवीजयत् ॥१३॥अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत्साक्षान्नारायणं देवं शंखचक्रगदाधरम् ॥१४॥पीतांबरं चतुर्बाहुं श्रीवत्सांकं किरीटिनम्अतसीपुष्पसंकाशं कौस्तुभोरःस्थलं विभुम् ॥१५॥तं दृष्ट्वा सात्विकैर्भावैरावृतो द्विजसत्तमःस्तोतुं चापि नमस्कर्तुं तदानालं बभूव सः ॥१६॥अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदागंधर्वाप्सरसश्चापि जगुश्च ननृतुर्मुदा ॥१७॥विमानशतसंकीर्णं देवर्षिगणसंकुलम्गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा ॥१८॥ततो विष्णुः समालिंग्य स्वभक्तं सात्विकं तथासायुज्यमात्मनो दत्त्वानयद्वैकुंठमंदिरम् ॥१९॥विमानवरसंस्थानमास्थितं विष्णुसन्निधौदीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श ह ॥२०॥वैकुंठभवनं यांतं विष्णुदासं विलोक्य सःस्वगुरुं मुद्गलं वेगादाह्वयेत्थं वचोऽब्रवीत् ॥२१॥चोल उवाचयत्स्पर्धया मया चैतद्यज्ञदानादिकं कृतम्स विष्णुरूपधृग्विप्रो याति वैकुंठमंदिरम् ॥२२॥दीक्षितेन मया सम्यक्सत्रेऽस्मिन्विष्णवे त्वयाहुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः ॥२३॥नैवाद्यापि समे देवः प्रसन्नो जायते ध्रुवम्भक्त्यैव तस्य विप्रस्य साक्षात्कारं ददौ हरिः ॥२४॥तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदतिभक्तिरेव परं तस्य निदानं दर्शने विभोः ॥२५॥गणावूचतुःइत्युक्त्वा भागिनेयं स्वमभिषिच्य नृपासनेआबाल्याद्दीक्षितो यज्ञे सा पुत्रत्वमगाद्यतः ॥२६॥तस्मादद्यापि तद्देशे सदा राज्यांशभागिनःस्वस्रेया एव जायंते तत्कृताचारवर्तिनः ॥२७॥यज्ञवाटं ततोऽभ्येत्य वह्निकुंडाग्रतः स्थितःत्रिरुच्चैर्व्याजहाराशु विष्णुं संबोधयंस्तदा ॥२८॥विष्णो भक्तिं स्थिरां देहि मनोवाक्कायकर्मभिःइत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम् ॥२९॥मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम्ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखाभवन् ॥३०॥तावदाविरभूद्विष्णुः कुंडाग्नौ भक्तवत्सलःतमालिंग्य विमानाग्र्यं समारोहयदच्युतः ॥३१॥तमालिंग्यात्मसारूप्यं दत्त्वा वैकुंठमंदिरम्तेनैव सह देवेशो जगाम त्रिदशैर्वृतः ॥३२॥नारद उवाचयो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशील नामाएतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥३३॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्यानंनाम नवाधिकशततमोऽध्यायः ॥१०९॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP