संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १६६

उत्तरखण्डः - अध्यायः १६६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
वैद्यनाथात्परं तीर्थं सर्वसिद्धिप्रदायकम्
तीर्थानामुत्तमं तीर्थं देवतीर्थमनुश्रुतम् ॥१॥
विभीषणाद्राक्षसेंद्राद्गृहीत्वा करमोजसा
प्रारब्धो धर्मपुत्रेण राजसूयो महाक्रतुः ॥२॥
दिग्जये दक्षिणे जाते नकुलेन हि पांडुना
साभ्रमत्यास्तटे देवि पांडुरार्येति विश्रुता ॥३॥
स्थापिता परया भक्त्या भुक्तिमुक्तिप्रदायिनी
स्नातः साभ्रमतीतोये पांडुरार्यां नमस्य च ॥४॥
अणिमाद्या सिद्धयोऽष्टौ तथा मेधां महीयसीम्
नरः प्राप्नोति वै नूनं नात्र कार्या विचारणा ॥५॥
पांडुरार्यां नमस्कृत्य शुद्धभावेन मानवः
संवत्सरकृता पूजा दातव्या तत्त्वबुद्धिभिः ॥६॥
तत्र तीर्थे तनुं त्यक्त्वा पांडुरार्यासमीपतः
कैलासशिखरं प्राप्य चंडेश्वरगणो भवेत् ॥७॥
पुरा हनूमता तत्र तपस्तप्तं सुदुष्करम्
समुद्रप्लवने शक्तिर्जाता तीर्थप्रभावतः ॥८॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे पांडुरार्यातीर्थंनाम षट्षष्ट्यधिकशततमोऽध्यायः ॥१६६॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP