संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ११८ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ११८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ११८ Translation - भाषांतर सूत उवाचपुनः प्रोवाच भगवान्महादेवो वृषध्वजःश्रोतारमुपसंगम्य भक्तियुक्तं षडाननम् ॥१॥ईश्वर उवाचकार्तिको वैष्णवो मासः सर्वमासेषु चोत्तमःअस्मिन्मासे त्रयस्त्रिंशद्देवाः संनिहिताः कलौ ॥२॥ऊर्जे मासि महाभागौ भोजनानि द्विजातयेतिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥३॥गोप्रदानानि दास्यंति सर्वभावेन सुव्रतसर्वेषामेव दानानां कन्यादानं विशिष्यते ॥४॥ब्राह्मणायात्र ये कन्यां दास्यंति विधिवन्नराःवैकुंठे वसतिस्तेषां यावदिंद्राश्चतुर्दश ॥५॥रोमकाले तु संप्राप्ते सोमो भुंक्ते तु कन्यकाम्ऋतुकाले तु गंधर्वा वह्निस्तु कुचदर्शने ॥६॥तावद्विवाहयेत्कन्यां यावन्नर्तुमती भवेत्विवाहस्त्वष्टवर्षायाः कन्यायाः शस्यते बुधैः ॥७॥दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विनेसाक्षादधीतवेदाय विधिना ब्रह्मचारिणे ॥८॥कन्यावरप्रमाणाया एष एव विधिः स्मृतःयावंति चैव रोमाणि कन्यायाश्च तनौ सुत ॥९॥तावद्वर्षसहस्राणि रुद्रलोके महीयतेसहस्रमेव धेनूनां शतं चानुडुहां समम् ॥१०॥दशानुडुत्समं यानं दशयानसमो हयःहयदानसहस्रेभ्यो गजदानं विशिष्यते ॥११॥गजदानसहस्राणां स्वर्णदानं च तत्समम्स्वर्णभारसहस्राणां विद्यादानं च तत्समम् ॥१२॥विद्यादानात्कोटिगुणं भूमिदानं विशिष्यतेभूमिदानसहस्रेभ्यो गोप्रदानं विशिष्यते ॥१३॥गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यतेअन्नाधारमिदं सर्वं जगत्स्थावरजंगमम् ॥१४॥तस्माद्देयं प्रयत्नेन कार्तिके शिखिवाहनत्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ॥१५॥कार्तिकेय उवाचअन्यानपि महादेव धर्मान्मे वक्तुमर्हसियान्कृत्वा सर्वपापानि प्रक्षाल्य त्रिदशो भवेत् ॥१६॥सूत उवाचइतिपृष्टस्तदा शंभुः पुनर्वक्तुं प्रचक्रमेयावत्किं बहुधा स्तुत्वात्तच्छृणुध्वं तपोधनाः ॥१७ईश्वर उवाचपरान्नं वर्जयेद्यस्तु कार्तिके नियमे कृतेपरान्नवर्जनादेव लभेच्चांद्रायणं फलम् ॥१८॥तं प्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्दिनेदिने तु कृच्छ्रस्य फलंप्राप्नोति मानवः ॥१९॥कार्तिके वर्जयेत्तैलं कार्तिके वर्जयेन्मधुकार्तिके वर्जयेत्कांस्यं संघान्नं च विशेषतः ॥२०॥राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात्षष्टिवर्षसहस्राणि विष्ठायां परिपच्यते ॥२१॥तन्मुक्तो जायते पापो विष्ठाशी ग्रामसूकरःप्रवृत्तानां तु भक्षाणां कार्तिके नियमे कृते ॥२२॥अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम्न कार्तिकसमो मासो न दैवं केशवात्परम् ॥२३॥न वेदसदृशं शास्त्रं न तीर्थं गंगया समम्न सत्यं न समं वृत्तं न कृतेन समं युगम् ॥२४॥न तृप्ती रसना तुल्या न दानसदृशं सुखम्न धर्मसदृशं मित्रं न ज्योतिश्चक्षुषा समम् ॥२५॥अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम्कर्मभ्रष्टः स विज्ञेयो हीनयोनिषु जायते ॥२६॥कार्तिकः प्रवरो मासो वैष्णवानां सदा प्रियःसमुद्रगा नदी पुण्या दुर्लभा स्नानशालिनाम् ॥२७॥कुलशीलवतीकन्या दुर्लभा दंपती नृणाम्दुर्लभा जननी लोके पिता चैव विशेषतः ॥२८॥दुर्लभं साधुसन्मानं दुर्लभो धार्मिकः सुतःदुर्लभो द्वारिकावासो दुर्लभं कृष्णदर्शनम् ॥२९॥दुर्लभं गोमतीस्नानं दुर्लभं कार्तिकव्रतम्ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे चंद्रसूर्ययोः ॥३०॥यत्फलं लभते वत्स तत्फलं भूमिशायिनःभोजनं द्विजदंपत्योः पूजयेच्च विलेपनैः ॥३१॥कंबलानि च रत्नानि वासांसि विविधानि चतूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ॥३२॥उपानहा वातपत्रं कार्तिके देहि पावकेयः करोति नरो नित्यं कार्तिके पत्रभोजनम् ॥३३॥न दुर्गतिमवाप्नोति यावदिंद्राश्चतुर्दशसर्वकामफलं तस्य सर्वतीर्थफलं लभेत् ॥३४॥न चापि नरकं पश्येद्ब्रह्मपत्रेषु भोजनात्ब्रह्मा एष स्मृतः साक्षात्पालाशः सर्वकामदः ॥३५॥मध्यमं वर्जयेत्पत्रं कार्तिके शिखिवाहनब्रह्मा विष्णुश्च रुद्रश्च त्रयो देवास्त्रिपत्रके ॥३६॥ऐश्वरं वर्जयेत्पत्रं ब्रह्माविष्णुरनुत्तमःसर्वपुण्यमवाप्नोति शेषपत्रेषु भोजनात् ॥३७॥भोजनान्मध्यपत्रे तु कपिलापयसस्तथाप्राशनान्मुनिशार्दूल नरो नरकमाप्नुयात् ॥३८॥अज्ञानाद्भुंजते यस्तु शूद्रो वा कपिलापयःकपिलां ब्राह्मणे दत्त्वा शुद्धो भवति कार्तिके ॥३९॥तिलदानं नदीस्नानं सर्वदा साधुदर्शनम्भोजनं ब्रह्मपत्रेषु कार्तिके मुक्तिदायकम् ॥४०॥मौनी पालाशभोजी च जलस्नायी सदा क्षमीकार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ॥४१॥जागरं कार्तिके मासि यः करोत्यरुणोदयेदामोदराग्रे सेनानीर्गोसहस्रफलं लभेत् ॥४२॥पितृपक्षेऽन्नदानेन ज्येष्ठाषाढे च वारिणाकार्तिके तत्फलं पुंसां परदीपप्रबोधनात् ॥४३॥बोधनात्परदीपस्य वैष्णवानां च सेवनात्कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ॥४४॥नदीस्नानं कथाविष्णोर्वैष्णवानां च दर्शनम्न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ॥४५॥पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिराकार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ॥४६॥प्रयागो माघमासे तु पुष्करं कार्तिके तथाअवंती माधवे मासि हन्यात्पापं युगार्जितम् ॥४७॥धन्यास्ते मानवा लोके कलिकाले विशेषतःकुर्वंति स्कंद नित्यं ये सर्वथा हरिसेवनम् ॥४८॥किं दत्तैर्बहुभिः पिंडैर्गयाश्राद्धादिभिर्मुनेतारितास्तेन पितरो नरकाच्च न संशयः ॥४९॥क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात्कल्पकोटिं दिवं प्राप्य वसंति त्रिदशैः सह ॥५०॥कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणःजन्मकोटिषु विप्रेंद्र न तेषां कमला गृहे ॥५१॥दष्टा मुष्टा विनष्टास्ते पतिताः कलिकंदरेयैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः ॥५२॥पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम्वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ॥५३॥अपराधसहस्राणि तथा सप्तशतानि चपद्मेनैकेन देवेशः क्षमेत प्रणतोऽर्चितः ॥५४॥तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम्पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम् ॥५५॥तुलसीगंधमिश्रं तु यत्किंचित्क्रियते सुतकल्पकोटिसहस्राणि प्रीतो भवति केशवः ॥५६॥मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत्तुलसीं षण्मुखप्रीत्या न तस्य स्पृशते कलिः ॥५७॥कृष्णोत्तीर्णैस्तु निर्माल्यैर्यो गात्रं परिमार्जयेत्सर्वरोगैस्तथा पापैर्मुक्तो भवति षण्मुख ॥५८॥विष्णोरंगारशेषेण यस्यांगं स्पृशते सुतदुरितानि विनश्यंति व्याधयो यांति संक्षयम् ॥५९॥शंखोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम्चंदनं धूपशेषं तु ब्रह्महत्यापहारकम् ॥६०॥इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीशिवकार्तिकेयसंवादे प्रश्नोत्तरोनाम अष्टादशाधिकशततमोऽध्यायः ॥११८॥ N/A References : N/A Last Updated : November 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP