संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः १३ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः १३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १३ Translation - भाषांतर नारद उवाच-ततो जालंधरः श्रुत्वा दैत्यकोलाहलं रणेआजगाम रथारूढो यत्र देवः सदाशिवः ॥१॥सारथिं खड्गरोमाणं कोपात्सत्वरमब्रवीत्संप्रेषय रथं शीघ्रं सहस्रहययोजितम् ॥२॥हन्मि तं तापसं शौर्याज्जटाभस्मास्थिभूषितम्वृषारूढस्य का शक्तिः पंगोर्युद्धे मया सह ॥३॥नारद उवाच-इत्युक्त्वा खड्गरोमाणमाभाष्य च तथोद्धतःगृहीत्वा कार्मुकं घोरं रथेनाधावत द्रुतम् ॥४॥तं रुरोध तदायांतं वीरभद्रः शितैः शरैःनिरुच्छ्वासीकृतेनापि स कायेन शरैर्वृतः ॥५॥देवैर्यद्यपि तुल्योऽभूद्भूतेशस्य परिग्रहःतथापि किं कपालानि तुलां यांति कलानिधेः ॥६॥विव्याध मणिभद्रोऽपि शरैः सागरनंदनम्पाशेन मणिभद्रं तु हत्वोवाचेश्वरं वचः ॥७॥एहि योद्धुं महादेव शस्त्राभ्यासोऽस्ति ते यदित्वं मां प्रहर न त्वाहमादौ हन्मि जटाधरम् ॥८॥इति ब्रुवंतं तं गर्वाद्वीरभद्रोऽथ सायकैःपूरयामास संक्रुद्धो यथा पद्मं रविः करैः ॥९॥मणिभद्रोऽथ गदया सैन्यं तस्य समाहनत्रथोपरि रथं वीर तुरगं तुरगोपरि ॥१०॥गजोपरि गजं हत्वा पातयामास भूतलेरक्तपंकारुणा भूमिः संजाता दुर्गमा क्षणात् ॥११॥शैलाच्च गणमुख्याश्च दानवाञ्जघ्नुराहवेपतंति दानवाः शूरा गतप्राणा महीतले ॥१२॥रुंडदोर्दंडमुंडैश्च करिपृष्ठकरोरुभिःपतंति दानवाः शूरा पूरिता वसुधा नृप ॥१३॥नारद उवाच-एवंविधं रणे दृष्ट्वा हरमत्यंतदुर्जयम्भुवने च तथान्यानि दृष्टवाँल्लक्षणानि सः ॥१४॥तेजोऽन्यदेवनक्षत्र शशांक सकलादिषुउद्धाटितजगत्कोशमन्यदेवरवेर्महः ॥१५॥भग्नः पुनश्चिंतितवांस्ततो जालंधरो नृपन दृष्टा सा मया गौरी यां मामाहाति नारदः ॥१६॥सांप्रतं शाश्वते स्थाने कथं द्रक्ष्याम्युमां स्थिताम्तां हि द्रष्टुं व्रजाम्यादौ पश्चाद्योत्स्यामि शंभुना ॥१७॥चिंतयित्वेति मनसा दैत्यं प्राहार्णवात्मजःशुंभं चंडजये वीर मम तुल्यपराक्रम ॥१८॥धृत्वा मत्सदृशं रूपं संग्रामं कर्तुमर्हसितव युद्धस्य भारोऽयं शिबिरस्य बलस्य च ॥१९॥अहं यास्यामि तां द्रष्टुं गौरीं मच्चित्तहारिणीम्इत्युक्त्वाथ ददौ तस्मै स्वांगादुत्तार्य मंडनम् ॥२०॥वर्मशस्त्रादिकं दत्वा रथं सारथिसंयुतम्दुर्वारणेन सहितः सैन्यं मुक्त्वोदधेः सुतः ॥२१॥अलक्षितस्ततो गत्वा गुहां गुप्तां तु पार्थिवमानसोत्तरशैलस्य हररूपं दधार सः ॥२२॥धृत्वा दुर्वारणे रूपं नंदिनः सदृशं तथाअथारुरुहतुः शैलं छद्मशंकरनंदिनौ ॥२३॥यत्रास्ति शिखरे गौरी सखिभिः सहिता नृपतमायांतं शरैर्भिन्नं स्कंधमालम्ब्य नंदिनः ॥२४॥रक्ताक्तमंबरं दृष्ट्वा भवानी विस्मिताभवत्सख्यस्तस्या जयाद्यास्ताः जग्मुस्तं संभ्रमान्विताः ॥२५॥शंकरस्यांतिकं गत्वा पप्रच्छुस्तं सुदुःखिताःकिं जातं तव देवेश केन त्वं संगरे जितः ॥२६॥सशल्यस्त्वं कथं नाथ संसारीव प्ररोदिषिइत्युक्तः प्रददौ ताभ्यो भूषणानि पृथक्पृथक् ॥२७॥उत्तार्य शनकैरंगात् वासुकिप्रभृतीनि चगणेशस्कंदशिरसीच्छिन्ने कुक्षौ विलोक्य च ॥२८॥हा स्कंद हा गणेशेति हा रुद्रेत्यंबिकारुदत्तस्याः सख्यस्ततः सर्वा रुरुदुः शोककर्शिताः ॥२९॥अत्राब्रवीज्जयां नंदी त्वमेनं परिपालयमणिभद्रो वीरभद्रः पुष्पदंतश्च वीर्यवान् ॥३०॥दंभनो धूमतिमिरः कूष्मांडाद्या रणे हताःचंडी भृंगी किरीटिश्च महाकालश्च शृंखली ॥३१॥चंडीशो गुप्तनेत्रश्च कालाद्याश्च हता रणेविनायकस्य स्कंदस्य शिरसी भ्रमता मया ॥३२॥दृष्टे महारणे देवि इत्युक्त्वाथ पुरोक्षिपत्तच्छ्रुत्वा नंदिनो वाक्यं शिरसी गृह्य पुत्रयोः ॥३३॥पार्वती विललापोच्चैः पुत्रपुत्रेति जल्पतीतारकारे कथं युद्धे हतस्त्वं सिंधुसूनुना ॥३४॥त्वं हि त्रिवासरो देवैः सेनापत्योऽभिषेचितःतदा त्वया कथं वीर तारकाख्यो निपातितः ॥३५॥नीलकंठेन किं त्यक्तो यतस्त्वं पतितो भुविस्नुषामुखं न दृष्टं च मया पुत्रावभाग्यया ॥३६॥न भोगा वत्स ते भुक्ता संसारस्यापि येभवन्तात हेरंब विघ्नेश लंबोदर गजानन ॥३७॥रणांगणे केन पुत्र सिद्धैः पूज्यो निपातितःवाहनोऽसौ कुतो वत्स मूषकः केन हिंसितः ॥३८॥एवं विलपती गौरी शिवं प्राह सुदुःखितम्साक्षाद्रुद्रोऽसि देवेश हरस्त्वं मा भयं कुरु ॥३९॥वृषभः क्व गतो देव हतो जालंधरेण वैशरजर्जरदेहस्य किं करोमि प्रियं तव ॥४०॥ततः श्रुत्वा वचो देव्या निश्वस्योवाच शंकरःदीर्घं विनिहतौ पुत्रौ वृथा शोचसि किं प्रिये ॥४१॥अधुना तेंगसंगेन देवि मां त्रातुमर्हसिशंकरस्य वचः श्रुत्वाऽसमयोचितमातुरम्प्रत्युवाचांबिका देवं बभाषे नोचितं वचः ॥४२॥महाविषादे पतिते भये च कृते समाधौ वमने महाज्वरेश्राद्धे प्रयाणे गुरुवृद्धसन्निधौ रतिं बुधाः शंकर वर्जयंति ॥४३॥कथं मां दुःखदुःखार्तां पुत्रशोकेन पीडिताम्म्लानां बाष्पपरिम्लानां संप्रार्थयसि चातुराम् ॥४४॥भवान्या इति वाक्यानि श्रुत्वा मायामहेश्वरःउवाच स्वार्थमुद्दिश्य गौर्यारूपेण मोहितः ॥४५॥पुरुषस्यार्तियुक्तस्य न यच्छंति रतिं स्त्रियःतथैव रौरवे घोरे पतिष्यंति न संशयः ॥४६॥गणशून्यः पुत्रशून्यो धीशून्योऽहं वराननेसांप्रतं गृह्य शून्योऽहं सर्वशून्योऽस्मि भामिनि ॥४७॥सुजीवितं विहीनोऽहं त्वां प्रष्टुमिह चागतःस्वं गृहं तु प्रविश्याशु त्यजामि प्रकृतिं स्वकाम् ॥४८॥उत्तिष्ठ नंदिन्संयावस्तीर्थे भव पुरःसरःत्वं याहि स्वेच्छया कांते प्रकृतिं स्वां परित्यज ॥४९॥इति मायामहेशस्य वचः श्रुत्वांबिका ततःदीर्घं दध्यो महाश्वासं शोकेन च जडीकृता ॥५०॥तस्यैवं परमे क्षोभे किंचिन्नोवाच सा क्षणम्यया संमोहितं सर्वं जगत्स्थावरजंगमम्सैव संमोहिता तेन न जाने दुःखमात्मनः ॥५१॥इति श्रीपाद्मे महापुराणे पंचपंचाशतसहस्रसंहितायां उत्तरखण्डे युधिष्ठिरनारदसम्वादे जालंधरमायामहेशागमनंनाम त्रयोदशोऽध्यायः ॥१३॥ N/A References : N/A Last Updated : November 15, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP