संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २४८

उत्तरखण्डः - अध्यायः २४८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


रुद्र उवाच-
अथ कृष्णस्तु रामेण रुक्मिण्या दारुकेण च
दिव्यं स्यंदनमारुह्य ययौ तूर्णं स्वमालयम् ॥१॥
ततः प्रविश्य नगरीं द्वारकां देवकीसुतः
शुभेह्रि शुभलग्ने वै वेदोक्तविधिना हरिः ॥२॥
उपयेमे नृपसुतां रुक्मिणीं रुक्मभूषिताम्
तस्मिन्नुद्वाहसमये देवदुंदुभयो दिवि ॥३॥
विनेदुः पुष्पवर्षाणि ववृषुः सुरसत्तमाः
वसुदेवोग्रसेनौ च तथाक्रूरो यदूत्तमः ॥४॥
बलभद्रो महातेजा ये चान्ये यदुपुंगवाः
चक्रुः कृष्णस्य रुक्मिण्या विवाहं सुसुखं यथा ॥५॥
नंदगोपोथ गोपालैर्गोपवृंदैः समागतः
स्वलंकृताभिर्योषाभिर्यशोदा च समागता ॥६॥
वसुदेवस्त्रियः सर्वा देवकीप्रमुखास्तथा
रेवती रोहिणी देवी याश्चान्याः पुरयोषितः ॥७॥
सर्वाण्युद्वाहकर्माणि चक्रुर्हर्षसमन्विताः
सुराणामर्चनं प्रीत्या कर्त्तव्यं तत्र देवकी ॥८॥
वृद्धाभिर्नृपयोषिद्भिश्चकार विधिना तदा
सर्वमौद्वाहिकं कर्म उत्सवं हि द्विजोत्तमैः ॥९॥
ब्राह्मणान्भोजयामास वस्त्रैराभरणैः शुभैः
उग्रसेनादयस्तत्र राजानश्च सुपूजिताः ॥१०॥
नंदगोपादयो गोपा यशोदाद्याश्च योषितः
बहुभिः स्वर्णरत्नाद्यैर्वासोभिः सविभूषणैः ॥११॥
पूजिताः संप्रहृष्टास्ते तद्विवाहमहोत्सवे
तौ दंपती समाश्लिष्य प्रणतौ जातवेदसम् ॥१२॥
वेदविद्भिर्विप्रमुख्यैराशीर्भिरभिनंदितौ
तस्यां विवाहवेद्यां तु शुशुभाते वधूवरौ ॥१३॥
ब्राह्मणेभ्योऽथ वृद्धेभ्यो राजन्यः सह भार्य्यया
ववंदे देवकीपुत्रो ज्येष्ठस्य भ्रातुरेव च ॥१४॥
एवमौद्वाहिकं सर्वं निर्वर्त्य मधुसूदनः
व्यसर्जयन्नृपान्सर्वान्ये च तत्र समागताः ॥१५॥
प्रस्थिता हरिणा तत्र पूजिता नृपपुंगवाः
ब्राह्मणाः सुमहात्मानो निर्ययुः स्वकमालयम् ॥१६॥
रुक्मिण्या सह धर्मात्मा देवकीनंदनोऽव्ययः
उवास सुसुखेनैव दिव्यहर्म्यतले शुभे ॥१७॥
तया वै रमयामास नारायण इव श्रिया
संस्तूयमानो मुनिभिर्दिवि देवगणैरपि ॥१८॥
अहन्यहनि हृष्टात्मा सुखेनैव जनार्दनः
अथोवास सुशोभायां द्वारवत्यां सनातनः ॥१९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे
श्रीकृष्णचरिते रुक्मिणीविवाहकथनंनाम अष्टाचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४८॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP