संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १५३

उत्तरखण्डः - अध्यायः १५३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
अन्यत्तीर्थं प्रवक्ष्यामि दुर्द्धर्षेश्वरमुत्तमम्
यस्य स्मरणमात्रेण पापोऽपि पुण्यवान्भवेत् ॥१॥
वृत्ते देवासुरे युद्धे दैत्ये च निधनं गते
दुर्धर्षं च व्रतं कृत्वा यत्र भार्गवनंदनः ॥२॥
समाराध्य महादेवं दुर्द्धर्षं लोककारणम्
मृतसंजीवनीमाप यत्र विद्यां हि त्र्यंबकात् ॥३॥
दैत्यार्थमुशनस्तीर्थं विख्यातं जगतीतले
काव्यतीर्थे कृतस्नानः पूज्य देवं महेश्वरम् ॥४॥
दुर्द्धर्षेश्वरसंज्ञं वै सर्वपापैः प्रमुच्यते
अत्र वृत्तं तु श्रोतव्यं त्वया च नगनंदिनि ॥५॥
पुरा यदाभवद्युद्धं वृत्रवासवयोरिह
तदासुरैर्जिता देवा मघवान्वै सुरेश्वरः
किं कर्त्तव्यमिति ध्यात्वा गतोऽसौ तं गुरुं प्रति ॥६॥
इंद्र उवाच
अस्माकं त्वं गुरुः साक्षाद्देवानां पालकः सदा
ऋषीणां त्वं वरः श्रीमान्कृपां कुरु दयानिधे ॥७॥
वृत्रेण निर्जितोऽहं च क्व गच्छामि च सुव्रत ॥८
बृहस्पतिरुवाच
शृणु देवेंद्र वक्ष्यामि येन त्वं हि सदा सुखी॥
मम वाक्यं कुरुष्वैव यदीच्छेच्छुभमात्मनः ॥९
साभ्रमत्यां तदा गच्छ तत्र गत्वा सुखी भव
दुर्द्धराख्यो यत्र देवो नित्यं तिष्ठति भूतिदः ॥१०॥
ददाति वांछितान्कामान्सत्यं सत्यं सुरेश्वर
गुरोर्वचनमाकर्ण्य स गतस्तां नदीं प्रति ॥११॥
तत्र स्नात्वा तु देवेशो महेशं तमपूजयत्
स्नानाच्च पूजनादेव संतुष्टः श्रीमहेश्वरः ॥१२॥
महादेव उवाच
यं यं प्रार्थयसे नित्यं तत्सर्वं हि ददाम्यहम्
श्रुत्वा वाक्यं तु देवेशो ह्युवाच परमं वचः ॥१३॥
इंद्र उवाच
त्वं नाथः सर्वलोकानां त्वमेव कारणं पदम्
त्वं हि विश्वेश्वरो देवो सर्वदा लक्ष्यसे मया ॥१४॥
यदि त्वं मे प्रसन्नोऽसि विश्वेश्वर सुरेश्वर
वृत्रं हन महादेव एष कामो महान्मम ॥१५॥
महादेव उवाच
तव वाक्यात्तु देवेश वृत्रोऽसौ निहतो मया
मया यद्दीयते शस्त्रं तद्गृह्णीष्व सुरेश्वर ॥१६
तेनैव चासुयोगेन हनिष्यसि न संशयः ॥१७॥
इंद्र उवाच
किमस्त्रं वद विश्वेश येन वृत्रं हि हन्म्यहम्
वज्रादप्यधिकं किं त्तन्निर्मितं तु त्वया कदा ॥१८॥
महादेव उवाच
इदं पाशुपतं ह्यस्त्रं निर्मितं तु मया पुरा
न दत्तं कस्यचिच्छक्र तवार्थे रक्षितं मया ॥१९॥
अत्र स्नातं त्वया देव पूजनं वै त्वया कृतम्
अतस्त्वं गृह्ण मे शस्त्रं येन वृत्रं हनिष्यसि ॥२०॥
श्रीमहेशप्रसादाच्च प्राप्तं मघवता ततः
तेन पाशुपतास्त्रेण हतो वृत्रो महाबलः ॥२१॥
तत्सर्वमत्र संजातं दुर्द्धर्षेश प्रसादतः
स्नानमात्रात्तु देवेशि पूजनादेव सांप्रतम् ॥२२॥
तीर्थप्रभावात्संप्राप्तं सत्यं सत्यं वरानने
एवं ज्ञात्वा तु देवेशि तत्र वै स्नानमाचरेत्
दर्शनं तु महेशस्य सर्वपापप्रणाशनम् ॥२३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
दुर्द्धर्षेश्वरमाहात्म्यंनाम त्रिपंचाशदधिकशततमोऽध्यायः ॥१५३॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP