संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १७९

उत्तरखण्डः - अध्यायः १७९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीभगवानुवाच
पंचमस्याधुना देवि माहात्म्यं लोकपूजितम्
कथयामि समासेन सावधाना शृणु प्रिये ॥१॥
पिंगलो नाम भद्रेषु पुरुकुत्सपुरे द्विजः
अवदाते कुले जातो विश्रुते वेदवादिनाम् ॥२॥
कुलोचितानि शास्त्राणि तथा वेदान्विसृज्य सः
तौर्यत्रिके मतिं चक्रे वादयन्मुरजादिकम् ॥३॥
कृतश्रमस्ततस्तत्र गीते नृत्ये च वादने
परां प्रसिद्धिमासाद्य नृपसद्म विवेश सः ॥४॥
समातस्थे स तेनासौ पुरा भूमिभुजा सह
परदारानुपाहृत्य बुभुजे ता अनन्यधीः ॥५॥
तत उत्सिक्तगर्वोऽयं सूचमानो निरंकुशः
परच्छिद्राणि चामुष्मै विविक्ते स निरंतरम् ॥६॥
तस्यासीदरुणा नाम भार्या हीनकुलोद्भवा ॥७॥
भ्रमत्यन्वेषयंती सा कामुकेन विहारिणी
तमंतरायं मन्वाना निशीथिन्यां निजालये ॥८॥
निजघान शिरश्छित्त्वा निचखान महीतले
वियोजितस्तः प्राणैरुपेत्य यमसादनम् ॥९॥
दुर्जयान्नरकान्भुंक्त्वा गृध्रोऽभूद्विजने वने
भगंदरेण रोगेण सापि हित्वा वरां तनुम् ॥१०॥
उपेत्य नरकान्घोरान्जज्ञे तत्र वने शुकी
कणानादातुकामां तां संचरंतीमितस्ततः ॥११॥
विददार नखैस्तीक्ष्णैर्गृध्रो वैरमनुस्मरन्
नृकपाले पयः पूर्णे निपतंतीं ततः शुकीम् ॥१२॥
अभिदुद्राव गृध्रोऽपि निजघ्ने स च जालिकैः
पत्नीवियोजिता प्राणैर्नृकपालजले ततः ॥१३॥
तत्रैव निममज्जा सा वेत्यक्रूरतरः खगः
पितृलोकं प्रपेदाते नीतौ तौ यमकिंकरैः
प्राक्कृतं दुष्कृतं कर्म स्मरंतौ भयभागिनौ ॥१४॥
ततो यमः समालोक्य तयोः कर्म जुगुप्सितम्
अकस्मादेवतत्स्नानान्मरणे सुकृतं महत् ॥१५॥
अनुजज्ञे ततो लोकमीप्सितं गंतुमेतयोः
महापातकसंघातैरपि दुर्द्धर्षमानसौ ॥१६॥
ततोविस्मयमापन्नौ स्मृत्वा तौ दुष्कृतं निजम्
उपेत्य प्रणतौ भूत्वा वैवस्वतमपृच्छताम् ॥१७॥
संचितं दुष्कृतं पूर्वमावाभ्यामपि गर्हितम्
लोकानामीप्सितानां तु को हेतुस्तद्वदस्व नौ ॥१८॥
एवमुक्तस्ततस्ताभ्यामाह वैवस्वतो वचः
आसीद्गंगातटे नाम्ना बुद्ध्वा ब्रह्म सनातनम् ॥१९॥
एकाकी निर्ममः शांतो वीतरागो विमत्सरः
गीतानां पंचमाध्यायमावर्त्तयति सर्वदा ॥२०॥
तेन पुण्येन पूतात्मा बुद्ध्वा ब्रह्म सनातनम्
पापीयानपि यं श्रुत्वा तनुमुत्सृष्टवानसौ ॥२१॥
निर्मलीकृतदेहस्य गीताभिर्भावितात्मनः
तत्कपालजलं प्राप्य युवां यातौ पवित्रताम् ॥२२॥
तद्गच्छतं युवां लोकान्मनोरथपथिस्थितान्
गीतानां पंचमाध्यायमाहात्म्येन पवित्रितौ ॥२३॥
एवं तौ बोधितौ तेन मुदितौ समवर्तिना
व्योमयानं समारुह्य जग्मतुर्वैष्णवं पदम् ॥२४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीता
माहात्म्ये एकोनाशीत्यधिकशततमोऽध्यायः ॥१७९॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP