संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २५

उत्तरखण्डः - अध्यायः २५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारदउवाच-
एवं तुलस्या माहात्म्यं त्वत्प्रसादाच्छ्रुतं मया
सांप्रतं तु समाचक्ष्व त्रिरात्रं तुलसीव्रतम् ॥१॥
सदाशिव उवाच-
शृणु विप्र महाबुद्धे व्रतमेतत्पुरातनम्
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥२॥
पुरा रैभ्यंतरे कल्पे राजा ह्यासीत्प्रजापतिः
तस्य भार्या च विख्याता चंद्ररूपा महासती ॥३॥
सा वै व्रतमिदं चक्रे सर्वकामफलप्रदम्
त्रिरात्रं तु व्रतं तस्या धर्मकामार्थ मोक्षदम् ॥४॥
सफलं जीवितं तेषां यैः श्रुतं तुलसीव्रतम्
कार्तिके शुक्लपक्षे तु नवम्यां चैव नारद ॥५॥
नियमस्थो व्रती तिष्ठेद्भूमिशायी जितेंद्रियः
व्रतं त्रिरात्रमुद्दिश्य शुचिः संयतमानसः ॥६॥
स्वपेन्नियमपूर्वं तु तुलसीवनसंनिधौ
ततो मध्याह्नसमये नद्यादौ विमले जले ॥७॥
स्नानं कृत्वा पितॄन्देवांस्तर्पयेद्विधिपूर्वकम्
सुवर्णं कारयेद्देवं लक्ष्म्या सह जनार्दनम् ॥८॥
वित्तशाठ्यं न कर्तव्यमात्मनः श्रेयमिच्छता
वस्त्रयुग्मं ततः कार्यं पीते शुक्लेऽपि वाससी
नवग्रहाणामारंभं शांतिकं विधिपूर्वकम् ॥९॥
श्रपयित्वा चरुं तत्र वैष्णवं होममाचरेत्
द्वादश्यां देवदेवेशं पूजयित्वा प्रयत्नतः ॥१०॥
अव्रणं शुद्धकलशं स्थापयेद्विधिपूर्वकम्
पंचरत्नसमोपेतं पल्लवैश्चोषधीयुतम् ॥११॥
तस्योपरिन्यसेत्पात्रे लक्ष्म्या सह जनार्दनम्
स्थापयेत्तुलसीमूले मंत्रैर्वेदपुराणकैः ॥१२॥
पयसा केवलेनैव सिंचयेत्तुलसीवनम्
पंचामृतेन संस्नाप्य देवदेवं जगद्गुरुम् ॥१३॥
योऽनंतरूपोऽखिलविश्वरूपो गर्भोदके लोकविधिं बिभर्त्ति
प्रसीदतामेष सदेव देवो यो मायया विश्वकृदेष देवी ॥१४॥
प्रार्थनामंत्रः
आगच्छाच्युत देवेश तेजोराशे जगत्पते
सदैव तिमिरध्वंसी पाहि मां भवसागरात् ॥१५॥
आवाहनमंत्रः
पंचामृतेन सुस्नानं तथा गंधोदकेन च
गंगादीनां च तोयेन स्नातोऽनंतःप्रसीदतु ॥१६॥
स्नानमंत्रः
श्रीखंडागुरुकर्पूरं कुंकुमादिविलेपनम्
भक्त्या दत्तं मया देव लक्ष्म्या सह गृहाण वै ॥१७॥
विलेपनमंत्रः
नारायण नमस्तेऽस्तु नरकार्णवतारण
त्रैलोक्याधिपते तुभ्यं ददामि वसने शुभे ॥१८॥
वस्त्रमंत्रः
दामोदर नमस्तेस्तु त्राहि मां भवसागरात्
ब्रह्मसूत्रं मया दत्तं गृहाण पुरुषोत्तम ॥१९॥
उपवीतमंत्रः
पुष्पाणि च सुगंधीनि मालत्यादीनि वै प्रभो
मया दत्तानि देवेश प्रीतितः प्रतिगृह्यताम् ॥२०॥
पुष्पमंत्रः
नैवेद्यं गृह्यतां नाथ भक्ष्यभोज्यैः समन्वितम्
सर्वै रसैः सुसंपन्नं गृहाण परमेश्वर ॥२१॥
नैवेद्यमंत्रः
पूगानि नागपत्राणि कर्पूरसहितानि च
मया दत्तानि देवेश तांबूलं प्रतिगृह्यताम् ॥२२॥
तांबूलमंत्रः
धूपं दत्वा गुरुं भक्त्या गुग्गुलं घृतमिश्रितम्
एवं पूजा प्रकर्त्तव्या घृतेन दीपमाचरेत् ॥२३॥
विविधं मुनिशार्दूल दीपं कृत्वा समाहितः
लक्ष्मीनारायणस्याग्रे तुलसीवनसन्निधौ ॥२४॥
अर्घं तत्र प्रदातव्यं देवदेवाय चक्रिणे
नवम्यां नालिकेरेण पुत्रार्थमर्घमुत्तमम् ॥२५॥
दशम्यां बीजपूरं तु धर्मकामार्थसिद्धये
एकादश्यां दाडिमेन दारिद्र्यं नाशयेत्सदा ॥२६॥
सप्तधान्येन संयुक्तं वंशपात्रेण नारद
फलसप्तकसंयुक्तं पत्रं पूगसमन्वितम् ॥२७॥
वस्त्रेणाच्छादितं कृत्वा देवस्याग्रे निवेदयेत्
मंत्रेणानेन विपेंद्र शृणुष्वैकाग्रमानसः ॥२८॥
तुलसीसहितो देव सदा शंखेन संयुतम्
गृहाणार्घं मया दत्तं देवदेव नमोस्तुते ॥२९॥
अर्घमंत्रः
एवं संपूज्य देवेशं लक्ष्म्या सह जनार्दनम्
प्रार्थयेद्देवदेवेशं व्रतसंपूर्तिसिद्धये ॥३०॥
उपोषितोऽहं देवेश कामक्रोधविवर्जितः
व्रतेनानेन देवेश त्वमेवशरणं मम ॥३१॥
गृहीतेऽस्मिन्व्रते देव यदपूर्णं कृतं मया
सर्वं तदस्तु संपूर्णं त्वत्प्रसादाज्जनार्दन ॥३२॥
नमः कमलपत्राक्ष नमस्ते जलशायिने
इदं व्रतं मयाचीर्णं प्रसादात्तव केशव ॥३३॥
अज्ञानतिमिरध्वंसिन्व्रतेनानेन केशव
प्रसादसुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥३४॥
ततो जागरणं रात्रौ गीतपुस्तकवाचनम्
नाद नृत्यकलाभिज्ञैः पुण्याख्यानैः सुभोभनैः ॥३५॥
विभातायां तु शर्वर्यामुदिते विमले रवौ
निमंत्र्य ब्राह्मणान्भक्त्या श्राद्धं कुर्याच्च वैष्णवम् ॥३६॥
भोजयित्वा यथाकामं पायसेन घृतेन च
तांबूलपुष्पगंधादि दक्षिणाभिः समन्वितम् ॥३७॥
उपवीतानि वासांसि दत्वा मालां च चंदनम्
दांपत्यत्रितयं भोज्यं वस्त्रभूषण कुंकुमैः ॥३८॥
वंशपात्राणि शक्त्या च विरूढैः परिपूरयेत्
नालिकेरैश्च पक्वान्नैर्वस्त्रैश्च विविधैः फलैः ॥३९॥
सपत्नीकं गुरुं तत्र वस्त्राणि परिधापयेत्
विभूषणानि दिव्यानि गंधमाल्यैः प्रपूजयेत् ॥४०॥
सर्वोपस्करसंयुक्तां गां दद्याच्च पयस्विनीम्
सदक्षिणां सवस्त्रां च तन्मे निगदतः शृणु ॥४१॥
सर्वतीर्थेषु यत्पुण्यं स्नातानां जायते नृणाम्
तत्फलं स लभेत्सर्वं देवदेवप्रसादतः ॥४२॥
भुक्त्वा च विपुलान्भोगान्सर्वकामान्मनोरमान्
वैष्णवं पदमाप्नोति अंते विष्णोः प्रसादतः ॥४३॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे
उमापतिनारदसंवादे तुलसीत्रिरात्रव्रतवर्णनंनाम पंचविंशोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : November 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP