संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ५४

उत्तरखण्डः - अध्यायः ५४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
श्रावणस्य सिते पक्षे किंनामैकादशीभवेत्
तन्नः कथय गोविंद वासुदेव नमोऽस्तु ते ॥१॥
श्रीकृष्ण उवाच-
शृणु राजन्प्रवक्ष्यामि आख्यानं पापनाशनम्
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै ॥२॥
नारद उवाच-
भगवन्श्रोतुमिच्छामि त्वत्तोऽहं कमलासन
श्रावणस्यासिते पक्षे किं नामैकादशी भवेत् ॥३॥
को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो
इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत् ॥४॥
ब्रह्मोवाच-
शृणु नारद ते वच्मि लोकानां हितकाम्यया
श्रावणैकादशी कृष्णा कामिका नाम नामतः ॥५॥
अस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
अस्यां यजति देवेशं शंखचक्रगदाधरम् ॥६॥
श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम्
पूजयेद्ध्यायते यो वै तस्य पुण्यंफलं शृणु ॥७॥
न गंगायां न काश्यां च नैमिषे न च पुष्करे
तत्फलं समवाप्नोति यत्फलं कृष्णपूजनात् ॥८॥
गोदावर्यां गुरौ सिंहे व्यतीपाते च दंडके
यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात् ॥९॥
ससागरवनोपेतां यो ददाति वसुंधराम्
कामिकाव्रतकारी च ह्युभौ समफलौ स्मृतौ ॥१०॥
प्रसूयमानां यो धेनुं दद्यात्सोपस्करां नरः
तत्फलं समवाप्नोति कामिकाव्रतकारकः ॥११॥
श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः
तेनैव पूजिता देवा गंधर्वोरगपन्नगाः ॥१२॥
तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः
पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः ॥१३॥
ये संसारार्णवे मग्नाः पापपंकसमाकुले
तेषामुद्धरणार्थाय कामिकाव्रतमुत्तमम् ॥१४॥
नातः परतरा काचित्पवित्रा पापहारिणी
एवं नारद जानीहि स्वयमाह परो हरिः ॥१५॥
अध्यात्मविद्या निरतैर्यत्फलं प्राप्यते नरैः
ततो बहुतरं विद्धि कामिकाव्रतसेविनाम् ॥१६॥
रात्रौ जागरणं कृत्वा कामिकाव्रतकृन्नरः
न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम् ॥१७॥
न पश्यति कुयोनिं च कामिकाव्रतसेवनात्
कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः ॥१८॥
तस्मात्सर्वप्रयत्नेन कर्तव्या नियतात्मभिः
तुलसीप्रभवैः पत्रैः यो नरः पूजयेद्धरिम् ॥१९॥
न लिप्यते स पापेन पद्मपत्रमिवांभसा
सुवर्णभारमेकं तु रजतं च चतुर्गुणम् ॥२०॥
तत्फलं समवाप्नोति तुलसीदलपूजनात्
रत्न मौक्तिक वैडूर्य प्रवालादिभिरर्चितः ॥२१॥
न तुष्यति तथा विष्णुस्तुलसीदलतो यथा
तुलसीमंजरीभिश्च पूजितो येन केशवः ॥२२॥
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी
रोगाणामभिवंदितानि रसिनी सिक्तांतकत्रासिनी
प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥२३॥
दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने
तस्य पुण्यस्य संख्यातुं चित्रगुप्तो न वेत्त्यलम् ॥२४॥
कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने
पितरस्तस्य तृप्यंति अमृतेन दिवि स्थिताः ॥२५॥
घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः
प्रयाति सूर्यलोकं च दीपकोटिशतार्चितः ॥२६॥
अयं तवाग्रे कथितः कामिकामहिमा मया
अतो नरैः प्रकर्त्तव्या सर्वपातकहारिणी ॥२७॥
ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी
वैष्णवस्थानदात्री च महापुण्यफलप्रदा ॥२८॥
श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः
विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते ॥२९॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रावणकृष्णैकादशीनाम चतुष्पंचाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : November 19, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP