संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ६२

उत्तरखण्डः - अध्यायः ६२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच -
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
सर्वपापहरं विष्णोः फलदं व्रतिनां च यत् ॥१॥
पुरुषोत्तममासस्य कथां ब्रूहि जनार्दन
को विधिः किं फलं तस्य को देवस्तत्र पूज्यते ॥२॥
अधिमासे च संप्राप्ते व्रतं ब्रूहि जनार्दन
कस्य दानस्य किं पुण्यं किं कर्त्तव्यं नृभिः प्रभो ॥३॥
कथं स्नानं च किं जाप्यं कथं पूजाविधिः स्मृतः
किं भोज्यमुत्तमं चान्नं मासेऽस्मिन्पुरुषोत्तमे ॥४॥
श्रीकृष्ण उवाच-
कथयिष्यामि राजेंद्र भवतः स्नेहकारणात्
पुरुषोत्तममासस्य माहात्म्यं पापनाशनम् ॥५॥
अधिमासे तु संप्राप्ते भवेदेकादशी तु या
कमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः ॥६॥
तस्या व्रतप्रभावेन कमलाभिमुखी भवेत्
ब्राह्मे मुहूर्त्ते चोत्थाय संस्मृत्य पुरुषोत्तमम् ॥७॥
स्नात्वा चैव विधानेन नियमं कारयेद्व्रती
गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम् ॥८॥
गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितम्
शिवक्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ ॥९॥
लक्षं तुलस्याः सांनिध्ये ह्यनंतं विष्णुसन्निधौ
अवंत्यामभवत्कश्चिच्छिवशर्मा द्विजोत्तमः ॥१०॥
तस्यात्मजास्तु पंचासन्कनिष्ठो दोषवानभूत्
तदा पित्रा परित्यक्तस्त्यक्तः स्वजनबांधवैः ॥११॥
कुकर्मणः प्रभावेन गतो दूरतरं वनम्
एकदा दैवयोगेन तीर्थराजं समागतः ॥१२॥
क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत्
मुनीनामाश्रमांस्तत्र विचिन्वन्क्षुधयार्दितः  ॥१३ ॥
हरिमित्रमुनेस्तत्र ददर्शाश्रममुत्तमम्
पुरुषोत्तममासे वै जनानां च समागमे ॥१४॥
तत्राश्रमे कथयतां कथां कल्मषनाशिनीम्
ब्राह्मणानां मुखात्तेन श्रद्धया कमला श्रुता ॥१५॥
एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी
जयशर्मा विधानेन श्रुत्वेमां कमला तिथिम् ॥१६॥
एकादशीपुण्यतमा भुक्तिमुक्तिप्रदायिनी
व्रतं कृतं च तैः सार्द्धं स्थित्वा शून्यालये तदा ॥१७॥
निशीथे समनुप्राप्ते लक्ष्मीस्तत्र समागता
वरं ददामि भो विप्र कमलायाः प्रभावतः ॥१८॥
जयशर्मोवाच -
का त्वं कस्यासि रंभोरु प्रसन्ना च कथं मम
इंद्राणी सुरनाथस्य भवानी शंकरस्य वा ॥१९॥
गंधर्वी किन्नरी वाथ वधूर्वा चंद्रसूर्ययोः
त्वत्सदृक्षा न दृष्टा च न श्रुता च शुभानने ॥२०॥
लक्ष्मीरुवाच-
प्रसन्ना सांप्रतं जाता वैकुंठादहमागता
प्रेरिता देवदेवेन कमलायाः प्रभावतः ॥२१॥
पुरुषोत्तममासस्य या पक्षे प्रथमे भवेत्
तस्या व्रतं त्वया चीर्णं प्रयागे मुनिसंनिधौ ॥२२॥
व्रतस्यास्य प्रभावेन वशगाहं न संशयः
तववंशे भविष्यंति मानवा द्विजसत्तम ॥२३॥
मत्प्रसादादवाप्स्यंति सत्यं ते व्याहृतं मया
ब्राह्मण उवाच-
प्रसन्ना यदि मे पद्मे व्रतं विस्तरतो वद ॥२४॥
यत्कथासु प्रवर्तंते साधवो ये जना द्विजाः
लक्ष्मीरुवाच-
श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥२५॥
दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततः
उत्तमः श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव वा ॥२६॥
पठित्वा मुच्यते सद्यो महापातककोटिभिः
मासानां परमो मासः पक्षिणां गरुडो यथा ॥२७॥
नदीनां च यथा गंगा तिथीनां द्वादशी तिथिः
अद्यापि निर्जराः सर्वे भारते जन्मलिप्सवः ॥२८॥
तमर्चयंति विविधा नारायणमनामयम्
ये यजंति सदा भक्त्या देवं नारायणं प्रभुम् ॥२९॥
तानर्चयंति सततं ब्रह्माद्या देवतागणाः
येऽपि नामपरा ये च हरिकीर्त्तनतत्पराः ॥३०॥
हरिपूजापरा ये च ते कृतार्थाः कलौ युगेः
शुक्ले वा यदि वा कृष्णे भवेदेकादशी द्वयम् ॥३१॥
गृहस्थानां भवेत्पूर्वा यतीनामुत्तरा स्मृता
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ॥३२॥
एकादश्यां निराहारः स्थित्वाहमपरेऽहंनि
भोक्ष्यामि पुंडरीकाक्ष शरणं मे भवाच्युत ॥३३॥
अमुं मंत्रं समुच्चार्य देवदेवस्य चक्रिणः
भक्तिभावेन तुष्टात्मा उपवासं समाचरेत् ॥३४॥
कुर्याद्देवस्य पुरतो जागरं नियतो व्रती
गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ॥३५॥
ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती
स्नात्वा विष्णुं समभ्यर्च्य विधिवत्प्रयतेंद्रियः ॥३६॥
पंचामृतेन संस्नाप्य एकादश्यां जनार्दनः
द्वादश्यां च पयःस्नानाद्धरेः सारूप्यमश्नुते ॥३७॥
अज्ञानतिमिरांधस्य व्रतेनानेन केशव
प्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥३८॥
एवं विज्ञाप्य देवेशं देवदेवं गदाधरम्
ब्राह्मणान्भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥३९॥
ततः स्वबंधुभिः सार्द्धं नारायणपरायणः
कृत्वा पंचमहायज्ञान्स्वयं भुंजीत वाग्यतः ॥४०॥
एवं यः प्रयतः कुर्यात्पुण्यमेकादशीव्रतम्
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् ॥४१॥
इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे
सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः ॥४२॥
श्रीकृष्ण उवाच-
एवं यः कुरुते राजन्कमलाव्रतमुत्तमम्
शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते ॥४३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पुरुषोत्तममासस्य कृष्णा कमलानामैकादशीनाम द्विषष्टिमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : November 19, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP