संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः २

उत्तरखण्डः - अध्यायः २

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महेश उवाच-
एकलक्षं पंचविंशत्सहस्रा पर्वतास्तथा
तेषां मध्ये महत्पुण्यं बद्रिकाश्रममुत्तमम् ॥१॥
नरनारायणो देवो यत्र तिष्ठति नारद
तस्य स्वरूपं तेजश्च वक्ष्यामीह च सांप्रतम् ॥२॥
हिमपर्वतशृंगे च कृष्णाकारतया द्विज
द्वौ पुरुषौ तत्र वर्तेते नरनारायणावुभौ ॥३॥
श्वेत एकस्तु पुरुषः कृष्णो ह्येकतमः पुनः
तेन मार्गेण ये यांति हिमाचलकृतोद्यमाः ॥४॥
पिंगलश्वेतवर्णश्च जटाधारी महाप्रभुः
कृष्णो नारायणो ह्येष जगदादिर्महाप्रभुः ॥५॥
चतुर्बाहुर्महान्श्रीमान्व्यक्तोऽव्यक्तः सनातनः
उत्तरायणे महापूजा जायते तत्र सुव्रत ॥६॥
षण्मासादिकपर्यंतं पूजा नैव च जायते
हिमव्याप्तं तदा जातं यावद्वै दक्षिणं भवेत् ॥७॥
अत एतादृशो देवो न भूतो न भविष्यति
तत्र देवा वसंतीह ऋषीणां चाश्रमास्तथा ॥८॥
अग्निहोत्राणि वेदाश्च ध्वनिः प्रश्रूयते सदा
तस्य वै दर्शनं कार्यं कोटिहत्याविनाशनम् ॥९॥
अलकनंदा यत्र गंगा तत्र स्नानं समाचरेत्
कृत्वा स्नानं तु वै तत्र महापापात्प्रमुच्यते ॥१०॥
यत्र विश्वेश्वरो देवस्तिष्ठत्येव न संशयः
एकस्मिन्नवसरे ब्रह्मन्सुतपस्तप्तवानहम् ॥११॥
तदा नारायणो देवो भक्तानां हि कृपाकरः
अव्ययः पुरुषः साक्षादीश्वरो गरुडध्वजः
सुप्रसन्नोऽब्रवीन्मां वै वरं वरय सुव्रत ॥१२॥
श्रीनारायण उवाच-
यद्यदीप्ससि देव त्वं तं तं कामं ददाम्यहम्
त्वं कैलासविभुः साक्षाद्रुद्रो वै विश्वपालकः ॥१३॥
रुद्र उवाच-
अलं गृह्णामि भो देव सुप्रसन्नो जनार्दन
द्वौ वरौ मम दीयेतां यदि दातुं त्वमिच्छसि ॥१४॥
तव भक्तिः सदैवास्तु भक्तराजो भवाम्यहम्
सर्वे लोका ब्रुवंत्वेवमयं भक्तः सदैव हि ॥१५॥
तव प्रसादाद्देवेश मुक्तिदाता भवाम्यहम्
ये लोका मां भजिष्यंति तेषां दाता न संशयः ॥१६॥
विष्णुभक्त इति ख्यातो लोके चैव भवाम्यहम्
यस्याहं वरदाता तु तस्य मुक्तिर्भवेत्प्रभो ॥१७॥
जटिलो भस्मलिप्तांगो ह्यहं वै तव संनिधौ
तव चरणप्रसादेन लोके ख्यातो भवाम्यहम् ॥१८॥
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां नारदोमापतिसंवादे बदरीनारायणमाहात्म्ये रुद्रप्रसादोनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP