संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १३८

उत्तरखण्डः - अध्यायः १३८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
गणतीर्थं ततो गच्छेत्तीर्थयात्रापरायणः
त्रिविष्टपमिति प्रोक्तं गणैस्तु चंदना तटे ॥१॥
त्रिविष्टपे नरः स्नात्वा पूर्णमास्यां समाहितः
संशयो नात्र कर्त्तव्यो मुच्यते ब्रह्महत्यया ॥२॥
चतुरो वार्षिकान्मासान्स्थितिर्यस्य त्रिविष्टपे
सोऽपि पुण्यो महाभागे रुद्रलोके महीयते ॥३॥
गणतीर्थे नरः स्नात्वा कृष्णाष्टम्यामुपोषितः
बकुलासंगमे स्नात्वा स्वर्गं गच्छति मानवः ॥४॥
तस्मिंस्तीर्थे नरः स्नात्वा बकुलेशं विलोक्य च
गणेश्वरप्रसादेन गाणपत्यमवाप्नुयात् ॥५॥
इदं पवित्रं परमं पुण्यायुष्यविवर्द्धनम्
श्रुत्वा तु लभते पुण्यं गंगास्नानसमं नरः ॥६॥
अत्र स्थित्वा निराहारो जितेंद्रिय समाहितः
जपत्येवं परं देवं गणेश्वरं मनोरमम् ॥७॥
संप्राप्नोत्यखिलान्भोगान्सत्यं सत्यं वरानने
अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान् ॥८॥
तेन तपो महत्तप्तं बहुकालं सुरेश्वरि
गाणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः ॥९॥
वसिष्ठो वामदेवश्च होडः कौशीतको मुनिः
भरद्वाजोंगिराश्चैव विश्वामित्रोऽथ वामनः ॥१०॥
एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि
नित्यं सेवां प्रकुर्वंति श्रीगणेशप्रसादतः ॥११॥
अपुत्रो लभते पुत्रान्निर्द्धनो लभते धनम्
अविद्यो लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥१२॥
किमन्यद्बहुनोक्तेन भूयोभूयो वरानने
योऽत्र स्नानं प्रकुर्वीत पूजनं वा करोति च ॥१३॥
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम्
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥१४॥
नांतरं देवि पश्यामि श्रीविष्णोश्च प्रसादतः ॥१५॥
इति श्रीपाद्मे महापुराणे पंचपंचात्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वर
संवादे बकुलासंगमे गणतीर्थं नामाष्टत्रिंशाधिकशततमोऽध्यायः ॥१३८॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP