संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः ५६

उत्तरखण्डः - अध्यायः ५६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


युधिष्ठिर उवाच-
भाद्रस्य कृष्णपक्षे तु किंनामैकादशीभवेत्
एतदिच्छाम्यहं श्रोतुं कथयस्व जनार्दन ॥१॥
श्रीकृष्ण उवाच-
शृणुष्वैकमना राजन्कथयिष्यामि विस्तरात्
अजेति नामतः प्रोक्ता सर्वपापप्रणाशिनी ॥२॥
पूजयित्वा हृषीकेशं व्रतमस्यां करोति यः
पापानि तस्य नश्यंति व्रतस्य श्रवणादपि ॥३॥
नातः परतरा राजन्लोकद्वयहिताय वै
सत्यमुक्तं मया ह्येतन्नासत्यं मम भाषितम् ॥४॥
हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा
चक्रवर्ती सत्यसंधः समस्ताया भुवः पतिः ॥५॥
कस्यापि कर्मणः प्राप्तौ राज्यभ्रष्टो बभूव सः
विक्रीतौ वनितापुत्रौ स चकारात्मविक्रयम् ॥६॥
पुल्कसस्य च दासत्वं गतो राजा स पुण्यकृत्
सत्यमालंब्य राजेंद्र मृतचैलापहारकः ॥७॥
सोऽभवन्नृपतिश्रेष्ठो न सत्याच्चलितस्तथा
एवं च तस्य नृपतेर्बहवो वत्सरा गताः ॥८॥
ततश्चिंतापरो राजा स बभूवातिदुःखितः
किं करोमि क्व गच्छामि निष्कृतिर्मे कथं भवेत् ॥९॥
इति चिंतयतस्तस्य मग्नस्य वृजिनार्णवे
आजगाम मुनिः कश्चिज्ज्ञात्वा राजानमातुरम् ॥१०॥
परोपकारणार्थाय निर्मिता ब्रह्मणा द्विजाः
स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः ॥११॥
कृतांजलिपुटो भूत्वा गौतमस्याग्रतः स्थितः
कथयामास वृत्तांतमात्मनो दुःखसंयुतम् ॥१२॥
श्रुत्वा नृपतिवाक्यानि गौतमो विस्मयान्वितः
उपदेशं नृपतये व्रतस्यास्य ददौ मुनिः ॥१३॥
मासि भाद्रपदे राजन्कृष्णपक्षेति शोभना
एकादशी समायाता अजा नामेति पुण्यदा ॥१४॥
अस्याः कुरु व्रतं राजन्पापस्यांतो भविष्यति
तव भाग्यवशादेषा सप्तमेऽह्नि समागता ॥१५॥
उपवासपरो भूत्वा रात्रौ जागरणं कुरु
एवमस्या व्रते चीर्णे तव पापक्षयो ध्रुवम् ॥१६॥
तव पुण्यप्रभावेण चागतोऽहं नृपोत्तम
इत्येवं कथयित्वा च मुनिरंतरधीयत ॥१७॥
मुनिवाक्यं नृपः श्रुत्वा चकार व्रतमुत्तमम्
कृते तस्मिन्व्रते राज्ञः पापस्यांतोऽभवत्क्षणात् ॥१८॥
श्रूयतां राजशार्दूल प्रभावोऽस्य व्रतस्य च
यद्दुःखंबहुभिर्वर्षैर्भोक्तव्यंतत्क्षयोभवेत् ॥१९॥
निस्तीर्णदुःखो राजासीद्व्रतस्यास्य प्रभावतः
पत्न्या सह समायोगं पुत्रजीवनमाप सः ॥२०॥
दिवि दुंदुभयो नेदुः पुष्पवर्षमभूद्दिवः
एकादश्याः प्रभावेन प्राप्यराज्यमकंटकम् ॥२१॥
स्वर्गं लेभे हरिश्चंद्रः सपुरः सपरिच्छदः
ईदृग्विधं व्रतंराजन्ये कुर्वंति च मानवाः ॥२२॥
सर्वपापविनिर्मुक्तास्त्रिदिवं यांति ते नृप
पठनाच्छ्रवणाद्वापि अश्वमेधफलं लभेत् ॥२३॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदकृष्णाजैकादशीनाम षट्पंचाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : November 19, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP