संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः| अध्यायः ५८ उत्तरखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ उत्तरखण्डः - अध्यायः ५८ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५८ Translation - भाषांतर युधिष्ठिर उवाच-कथयस्व प्रसादेन ममाग्रे मधुसूदनइषस्य कृष्णपक्षे तु किंनामैकादशीभवेत् ॥१॥श्रीकृष्ण उवाच-आश्विने कृष्णपक्षे तु इंदिरा नाम नामतःतस्या व्रतप्रभावेन महापापं प्रणश्यति ॥२॥अधोयोनि गतानां च पितॄणां गतिदायिनीशृणुष्वावहितो राजन्कथां पापहरां पराम् ॥३॥यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्पुरा कृतयुगे राजन्बभूव नृपनंदनः ॥४॥इंद्रसेन इति ख्यातः पुरा माहिष्मतीपतिःस राजा पालयामास धर्मेण यशसान्वितः ॥५॥पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितःमाहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः ॥६॥जपन्गोविंदनामानि मुक्तिदानि नराधिपःकालं नयति विधिवदध्यात्मध्यानचिंतकः ॥७॥एकस्मिन्दिवसे राज्ञि सुखासीने सदो गतेअवतीर्यागमत्तत्र ह्यंबरान्नारदो मुनिः ॥८॥तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृतांजलिपूजयित्वाथ विधिना चासने संन्यवेशयत् ॥९॥सुखोपविष्टं स मुनिं प्रत्युवाच नृपोत्तमःराजोवाच-त्वत्प्रसादान्मुनिश्रेष्ठ सर्वं च कुशलं मम ॥१०॥अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात्प्रसादं कुरु देवर्षे ब्रूह्यागमनकारणम् ॥११॥नारद उवाच-श्रूयतां नृपशार्दूल मद्वचो विस्मयप्रदम्ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम ॥१२॥शमनेनार्चितो भक्त्या उपविष्टो वरासनेधर्मशीलः सत्यवांस्तु भास्करिं समुपासते ॥१३॥बहुपुण्यप्रकर्त्ता च व्रतवैकल्यदोषतःसभायां श्राद्धदेवस्य मया दृष्टः पिता तव ॥१४॥कथितस्तेन संदेशस्तं निबोध जनेश्वरइंद्रसेन इति ख्यातो राजा माहिष्मतीपतिः ॥१५॥तस्याग्रे कथयब्रह्मन्स्थितं मां यमसंनिधौकेनापि चांतरायेण पूर्वजन्मोद्भवेन च ॥१६॥स्वर्गं प्रेषय मां पुत्र इंदिरा पुण्य दानतःइत्युक्तोऽहं समायातः समीपं तव पार्थिव ॥१७॥पितुः स्वर्गकृते राजन्निंदिरा व्रतमाचरतेन व्रतप्रभावेन स्वर्गं यास्यति ते पिता ॥१८॥राजोवाच-कथयस्व प्रसादेन भगवन्निंदिरा व्रतम्विधिना केन कर्त्तव्यं कस्मिन्पक्षे तिथौ तथा ॥१९॥नारदउवाच-शृणु राजेंद्र ते वच्मि व्रतस्यास्य विधिं शुभम्आश्विनस्यासिते पक्षे दशमी दिवसे शुभे ॥२०॥प्रातःस्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसाततो मध्याह्नसमये स्नानं कृत्वा समाहितः ॥२१॥पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितःएकभक्तं ततः कृत्वा रात्रौ भूमौ शयीत चप्रभाते विमले जाते प्राप्ते चैकादशी दिने ॥२२॥मुख प्रक्षालनं कुर्याद्दंतधावन वर्जितम्उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः ॥२३॥अद्यस्थित्वा निराहारः सर्वभोग विवर्जितःश्वो भोक्ष्ये पुंडरीकाक्ष शरणं मे भवाच्युत ॥२४॥इत्येवं नियमं कृत्वा मध्याह्न समये तथाशालग्राम शिलाग्रे तु स्नानं कुर्याद्यथाविधि ॥२५॥पूजयित्वा हृषीकेशं धूप गंधादिभिस्तथारात्रौ जागरणं कुर्यात्केशवस्य समीपतः ॥२६॥ततः प्रभातसमये प्राप्ते वै द्वादशी दिनेअर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद्यथाविधि ॥२७॥पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितःगोधूम चूर्णैर्यछ्राद्धं कृतं मेध्यकृतं भवेत् ॥२८॥यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथाब्राह्मणान्भोजयेद्राजन् दक्षिणाभिः प्रपूजितान् ॥२९॥बंधु दौहित्र पुत्राद्यैः स्वयं भुंजीत वाग्यतःअनेन विधिना राजन्कुरुव्रतमतंद्रितः ॥३०॥विष्णुलोकं प्रयास्यंति पितरस्तव भूपतेइत्युक्त्वा नृपतिं राजन्मुनिरंतरधीयत ॥३१॥यथोक्त विधिना राजा चकार व्रतमुत्तमम्अंतःपुरेण सहितः पुत्रभृत्य समन्वितः ॥३२॥कृते व्रते तु कौंतेय पुष्पवृष्टिरभूद्दिवःतत्पिता गरुडारूढो जगाम हरिमंदिरम् ॥३३॥इंद्रसेनोऽपिराजर्षिः कृत्वा राज्यमकंटकम्राज्ये निवेश्य तनयं जगाम त्रिदिवं स्वयम् ॥३४॥इंदिरा व्रत माहात्म्यं तवाग्रे कथितं मयापठनाच्छ्रवणाद्राजन् सर्वपापैः प्रमुच्यते ॥३५॥भुक्त्वेह निखिलान्भोगान् विष्णुलोके वसेच्चिरम् ॥३६॥इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यांसंहितायाम् उत्तरखंडेउमापतिनारदसंवादे आश्विनकृष्णेंदिरैकादशीनामाष्टपंचाशत्तमोऽध्यायः ॥५८॥ N/A References : N/A Last Updated : November 19, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP