संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|उत्तरखण्डः|
अध्यायः १७२

उत्तरखण्डः - अध्यायः १७२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


महादेव उवाच
तस्मात्तीर्थात्परं तीर्थं नीलकंठेति विश्रुतम्
तस्य वै दर्शनं कार्यं मुक्तिं चैवेच्छता सदा ॥१॥
बिल्वपत्रैस्तथा धूपैर्दीपैर्वाथ सुरेश्वरि
वांछितं लभते मर्त्यो नीलकंठस्य दर्शनात् ॥२॥
उपवासपरो देवि निर्जनेसौ स्थितः सदा
यद्यद्वांच्छंति ये लोकास्तेषां तत्तद्ददाति च ॥३॥
कलौ सा तु महादेवि विख्याता काश्यपीति वै ॥४॥
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर
खंडे नीलकंठमाहात्म्यंनाम द्विसप्तत्यधिकशततमोऽध्यायः ॥१७२॥

N/A

References : N/A
Last Updated : November 21, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP